This page has not been fully proofread.

१८४
 
काव्यकल्पलतावृत्ति
 
सतीशीलं रणे धोरः प्रतिपत्नं महात्मनाम् ।
अस्थिराणि नदीपूरलहरीबिन्दुबुदबुदाः ॥ ६० ॥
विद्युद्धमस्फुलिङ्गोल्कानला दीपोऽनिलाहतः ।
मत्स्यः कपिध्वजौ सन्ध्या हस्तिपुच्छकर श्रुतिः ॥ ६१ ॥
कन्दुकचामराश्चक्रं बोलास्त्रीविभ्रमश्रियः ।
निमेषोन्मेषरसनानेत्राङ्गाधूंषि यौवनम् ॥ ६२ ॥
स्नेहशक्रधनुःस्वामिप्रसादस्वप्नदुर्जनाः ।
सवेगान्यायनिलेन्द्राश्वमनस्तार्क्ष्याऽश्वदृक्शराः ॥ ६३ ॥
नदी विमानहनुमन्तौ मीनोष्ट्रेणपक्षिणः ।
 
मन्दानि शनि: गुर्मुनिबालो नितम्बिनी ॥ ६४ ॥
खञ्जनः पुण्यपुरुषो हंसो वृषभहस्तिनौ ।
बलिष्ठानि शिवो विष्णुः स्कन्देन्द्रगरुडानिलाः ॥ ६५ ॥
श्रीरामहनुमद्भीमा बलदेवो बलिः पविः ।
सुदर्शनं सुरा दैत्याः पश्चास्यशरभो गजः ॥ ६६ ॥
महावराहदिग्दन्तिशेष कूमंकुलाचलाः ।
पृथुरैरावतश्चक्रो सतीस्वान्तं पुराकृतम् ॥ ६७ ॥
प्रतिपनं प्रतिज्ञा च महतां स्त्री जडा ग्रहाः ।
अबलिष्ठानि रोगार्तंबा लक्षुधितकातराः ॥ ६८ ॥
बलात्कृतानि कार्याणि नारी पापधनो नृपः ।
क्रराणि सर्पमार्जारमकरव्याधपोत्रिणः ॥ ६९ ॥
हयंक्षदुर्जनश्येनस्तेन प्रत्यन्तवासिनः ।
अक्रूराणि शिशुः साधुर्धार्मिको धर्मनन्दनः ॥ ७० ॥
सुस्वामिभृत्यमित्राणि तत्त्वज्ञा गौः सुगेहिनी ।
मधुरध्वनयो हंसमयूरपिकसारसाः ॥ ७१ ॥
कामिनी कुररः कङ्ककोरपारावतालिनः ।
चातकः ककुहः केतुकिङ्किणी घर्घरावली ॥ ७२ ॥
वेदना हतनादश्च बालादिपदघर्घराः ।
घेणुषीणादिमञ्जीरमेखला कङ्कणक्वणाः ॥ ७३ ॥