This page has not been fully proofread.

चतुर्थप्रताने पश्चमः स्तवका
 
छाया शास्त्रोटकविभीतकयोमंञ्चदोपयोः ।
पवित्राणीशबुद्धाहं द्विष्णुब्रह्माकंतत्कराः ॥ ४६॥
पाबकाम्भोमरुभूमिवेदवाणीयतिद्विजाः ।
पुरोधा धेनुरतिथि: सुवर्णं दभंगोमये ॥ ४७ ॥
सत्यं सतां चरित्राणि पूज्यपादरजःकणाः ।
गङ्गा गोदावरी रेवा यमुना च सरस्वती ॥ ४८ ॥
कामरूपः कुरुक्षेत्रान्तर्वेधौ काशिपुस्तथा ।
 
सत्यः सीता दमयन्ती द्रौपद्यरुन्धती तपः ॥ ४६ ॥
ब्रह्मचर्य हरिश्चन्द्रनलरामयुधिष्ठराः ।
अपवित्राणि रक्तास्थिशकृदुश्चरितान्त्यजाः ॥ ५० ॥
रजस्वला श्मशानोर्वीभस्माङ्गाराः शवानि च ।
कृतघ्नस्वामिविश्वासद्रोहि ब्रह्मादिघातिनः ॥ ५१ ॥
शरीरच्युतकेशाद्युच्छिष्टान्नद्धिककुक्कुराः ।
सुखदानि प्रियागीतनृत्यवाद्यादि नाटकम् ॥ ५२ ॥
आरामः सुमनोरामारामाविभ्रमकेलयः ।
सुखशय्या शशी दोला स्वातन्त्र्यं श्रीः सुतोद्भवः ॥ ५३ ॥
नष्टाप्तिः स्वस्पृहालब्धिवियुक्तप्रियसङ्गमः ।
दाता विद्वान् सुहृद्विद्या स्वर्ग: पीयूषमप्सराः ॥ ५४ ॥
 
धर्म: सद्वचनं सन्तः सन्तोषज्ञानमुक्तयः ।
दुःखदान्याधिनरको काराव्याधिविरोधिनः ॥ ५५ ॥
कुभार्या नैस्थाकुग्रामवासाः कुस्वामिसेवनम् ।
कम्याबहुत्वं वृद्धत्वे पत्न्याः पुत्रस्य वा मृतिः ॥ ५६ ॥
 
बालत्वे मातृमरणं निवास: परवेश्मनि ।
दुर्लभे नीरसे स्नेहहोने पररते रतिः ॥ ५७ ॥
पारतन्त्र्यं परासक्ता पत्नी पुत्राश्च दुर्नयाः ।
वर्षाप्रवासी द्वे पत्न्यो कुभृत्योऽधंहलः कृषि ॥ ५८ ॥
कलको निष्कलङ्कस्य मानिनो मानखण्डना ।
स्थिराणि पृथिवी शैलो धर्माधर्मी सर्ता मनः ॥ ५६ ॥