This page has not been fully proofread.

यथा-
चतुर्थ प्रताने पश्चमः स्तंबकः
 
fet
 
उपाध्यायात् प्रभोमिंत्रात् सेवकाज्जातिभावतः ॥ १८ ॥
सङ्क्रात्तद्गुणसङ्क्रान्तिः-
राजन् दानजितेव सेवनविधि निस्त्रंशलेखामिषा-
देषा कल्पलता प्रकल्प्य नियतं त्वत्पाणिपरुहानु ।
सङ्कल्पादिकदान कल्पनकलां वेत्ति स्म तस्माद्विषां
 
क्षोणोभोगसुखाथिनां वितरति स्वर्भोगसौख्यान्यपि ॥२६॥
किन्त्वया शिक्षित लक्ष्मि पितुः कल्लोलचापलम् ।
यत् त्वं नैकत्र कुत्रापि स्थिरत्वं प्रतिपद्यसें ॥ २७ ॥
 
एतेभ्योऽपि न सा क्वचित् ।
 
उपाध्यायादिभ्योऽपि सा तद्गुणसङ्क्रान्तिनं स्यात् । यथा -
 
द्विजधनव जितमेतद्भवद्भवे यशसि कि न सङ्क्रान्तम् ।
 
सुकृतंकवेश्म यस्माद् द्विजराजश्रीर्हताऽनेन ॥ २८ ॥
 
*
 
आहारसवृशोद्गारद्युत्युद्भबविपर्ययैः ॥ २० ॥
 
वस्तुनि औचित्यादाहारसदृशयोरुद्गार
देहवर्णयोरुद्भावः कल्पनीयः ।
क्वाप्याहारादेतयोविपर्ययः कार्यः । क्रमाद्यथा-
अतिलौल्यतः कवलयन् मलिनयुति काननं किमपि दावशिखी ।
बहुभक्षणेन शितिधूममिषात्तनुते स्म भोजनवदुगिरणम् ॥ २१ ॥
द्विषन्मृगाक्षीनयनाञ्जनानि यदेष नित्यं कवलीकरोति ।
क्षितोश तेनाशनिसन्निभैव विभा विभाति स्म भवत्कृपाणे ॥ ३० ॥
विपर्ययो यथा-
-
 
यद्वदन्त्यशन सन्निभमेवोद्गारमित्यनृतमत्र बभासे ।
गोतकं यदुद्गारि सुधावत्पोतसीधुभिरपि प्रमदाभिः ॥ ३१ ॥
सिच्यमानमपि शत्रुकामिनी कज्जलाविलविलोचनाश्रुभिः ।
आहृताऽसितमनोऽपि भासते श्वेतभानुसममेव यद्यशः ॥ ३२ ॥
पदार्थानां मिथः साम्यं स्यादर्थोत्पत्तिकारणम् ।
 
अतः सदृशवस्तुनि सङ्गृह्यन्ते कियन्स्यपि ॥ २१ ॥