This page has not been fully proofread.

यथा-
काव्यकल्पलतावृत्तिः
 
वन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्बं
 
दृष्ट्वा दूरात् प्रतिगज इति त्वद्विषां मन्दिरेषु ।
हत्वा कोपाकुलित रदनस्तत्पुनर्वीक्षमाणो
 
मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥ १६ ॥
अन्योन्यत्रान्तिको भेदो यत्रान्योन्यं द्वयोर्भमः ॥ १७ ॥
 
जम्बूनां कुसुमोद्गमे नवमधुन्याबद्धपानोत्सवाः
 
कीराः पक्वफलाशया मधुकरोश्चिन्वन्ति मुञ्चन्ति च ।
एतेषामपि जातकशुकदलश्रेणो समान
त्विषां
पुष्पभ्रान्तिभृतः पतन्ति सहसा चञ्चूषु भृङ्गाङ्गना ॥२०॥
आरूढाः सङ्क्रमैर्यद्रिपुगृह शिखराण्यूर्ध्वमालोक्य भित्ति-
व्याघाताद्व्यर्थयत्ना दिवि जलदगजान्नैव हिंसन्ति सिंहाः ।
अश्रान्तं सोऽपि तत्र प्रतिकृतकमृगारातिनित्यावलोकात्
 
जीर्णातको गजेन्द्रः सविधमपि भवन्नैव तेभ्यो बिभेति ॥ २१ ॥
इत्याद्यनेकोल्लेखैर्भ्रमादर्थोत्पत्तिः कार्या ।
 
वस्त्वन्तरक्रियारोपैः-
वस्तुनि तद्विरुद्धवस्तुक्रिया चित्रार्थमारोप्यते । यथा-
इन्दुमुखो कुमुदाक्षी रम्भोरुः कमलचारुकरचरणा ।
अमृतद्रवलावण्याद्धृदयगता देवि कि दहसि ॥ २२ ॥
घनारिनारीनयनाश्रुनीरैर्यशोलता यस्य विभाति युक्तम् ।
प्रतापवर्ज्विलितो यदेतैर्जंगच्चमत्कारकरं तदेतत् । २३ ॥
शशिशुक्लाऽपि यत्कीर्तिश्चक्रेडरिकुलकालिमाम् ।
पङ्काभमपि यन्मित्रौज्ज्वल्यं यद्वेरिदुर्यशः ॥ २४ ॥
 
कार्यारम्भनिवृत्तिभिः ।
 
1
 
कार्यारम्भात्पदार्थस्य केनापि कारणेन निवृत्तिः कल्पनोया । यथा-
भुवं भुजे योऽधितयाचकेभ्यो दिक्कुञ्जरान् दातुमना मनस्वी ।
ग्यं भजतां प्रभुत्वं न दिक्पतोनां कृपयाऽहस्तान् ॥ २५ ॥