This page has not been fully proofread.

1
 
चतुर्थमताने पथमः स्तवको
 
भ्रमात् कार्यस्य नैष्फल्ये सत्यप्यकरणं तथा ।
यस्मिंश्चिनपतत्पतत्रिपरुषोत्कर्षण
 
वेश्मान्तरे
 
मार्जार: परिजर्जरोऽजनि जवादाहत्य सत्यभ्रमात् ।
तान् विन्दन्नभिजीवतोऽपि स पुनः प्राग्भङ्गभावादभि-
व्यक्तं मुक्तविरोधबोधविषयो लोकैः समालोक्यते ॥ १४ ॥
भ्रान्तस्य वस्तुनोऽन्यत्वं जायते भ्रमतोऽन्यतः ॥ १५ ॥
 
यथा-
यथा-
यथा-
चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम् ।
मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृतिममेव मेने ॥ १५ ॥
भ्रमज्ञातपदार्थस्य पूरणं च भ्रमान्तरात् ।
 
१७६
 
सङ्क्रान्तं प्रतिबिम्बमम्बरमणे: शुभ्राश्मवेश्माङ्गणे
यत्र प्रातस्यत्नपूर्णकलशभ्रान्तिं विधत्ते तथा ।
कासारप्रस रत्सरोरुहपरीरम्भ भ्रमेण भ्रमद्
भृङ्गश्रेणिरिहाश्रिता शितितलभ्रान्तिं यथा कल्पयेत् ॥१६॥
नैष्फल्ये भ्रमतः कार्यप्रवृत्तेः साज्य निश्चयात् ॥ १६ ॥
 
यत्र स्फुरत्स्फटिकनद्धगृहाङ्गणेऽर्क-
सङ्क्रान्तबिम्बमवलम्ब्य नितम्बिनोभिः ।
व्यर्थप्रयासकरणाच्चरणाग्रसङ्गा-
निश्चित्य सत्यकलशेऽपि किलं प्रवृत्तम् ॥ १७ ॥
भ्रान्तस्यापि भ्रमो यः स्याद्विज्ञेयोऽसौ प्रतिभ्रमः ।
निद्रान्तेषु बने द्विषः सहचरीवक्षोरुही वीक्ष्य य
 
युग्येभोन्नतकुम्भविभ्रमभयादातँ रवं तेनिरे ।
तासु त्रासनिमित्तभित्तिवलितग्रोवासु वेगोल्लस-
द्वेणीदण्डविलोकनेन यदमि व्याशङ्क्य मूर्च्छाममुः ॥१८॥