This page has not been fully proofread.

P
 
१७४
 
छद्मगतं यथा -
 
मुखशोभाप्राप्तये
 
तपस्तनुते ।
 
काव्यकल्पलतावृत्तिः
 
चन्द्रो बने लताशाखावलम्बो कुसुमस्लब कच्छलेन
 
प्रतिबिम्बगतं यथा-
मुखलक्ष्मीलब्धये चन्द्रो रत्नभूमिप्रतिबिम्बतया शैलशिरसि तपस्तनुते ।
 
एवं सर्वभेदेषु त्रिबिधत्वं बोध्यम् ।
 
-
 
तपसा सत्पदावाप्तिः
 
जितस्य सदृशस्य तपसा वर्ण्यशोभाप्राप्तिः । यथा -
 
यत्कमलेनाकण्ठजले जलाहारेण तपस्तप्तं तेन नारीमुखसमानता लब्धा ।
यच्चन्द्रेण वने कुसुमस्तबकच्छलेन तपस्तप्तं तेन स्त्रीमुख
लक्ष्मीलंब्धा ।
यद्भृङ्गश्रेणिभिर्विष्णुपदाम्बुजे कान्तिधोरणीमिषेण सेवा कृता तेन
नारीकटाक्षच्छटोपमा प्राप्ता ।
 
-
 
दुःखाविस्तवनाप्तिकः ।
 
तपसाऽपि बण्यंलक्ष्म्या अप्राप्ती जितं वस्तु दुःखचेष्टितानि कुरुते ।
यथा मुखजितं कमलं जलवासादिभिरपि मुखलक्ष्मीं न प्राप ततो भ्रमराखेराक्रन्द्रं
कुरुते । वेणोजिता भृङ्गश्रेणो वने मकरन्दास्वावमाचाशनाऽपि घेणीसाम्यं न
प्राप़ ततः साक्रन्दा भ्रमति ।
 
तेनापि न हि तत्प्राप्तिः-
तपसाऽपि वण्यंशोभां जितं वस्तु न लभते । यथा कमलं जले आकण्ठ-
लग्नं तपस्तेपे परं नारी वक्त्रोषमां न प्राप । हंसः सरस्वतोपदसेवां चक्रे परं
नारीगत्युपमां न प्राप ।
 
महत्प्राप्तिनं तस्य तु ॥ ६ ॥
 
तपसा महतोऽम्यस्य श्रेयसः प्राप्तिर्भबति न पुनर्वण्यंशोभाप्राप्तिः । यथा
कमलं जलवासादिभिः श्रीपदं राजहंस सेव्यं जातं न पुनः स्त्रीमुखोपमां लेभे ।
चंन्द्रेण ज्योत्स्नादानंश्चकोरमीणना सुकृतेः शिवशिरसि पदं लब्धं न पुनः
स्वीमुखोपमानम् ।