This page has been fully proofread once and needs a second look.

चतुर्थप्रताने पञ्चमः स्तंबंका
 
बे

 
से
वासुकृततः श्रेयोऽन्तरप्राप्तिद्विषन्जयः ।
 

 
यथा । गतिजितो हंसो यद्भारतीपदसेवां चक्रे तेन सुकृतेन तज्जातिरपि

मधुरशब्दाऽऽसोत् । मध्यजितः सिंहो यत्पावंतीपदसेवां चक्रे तेन सुकतेन
.

स्वजाति राज्यमन्यैरनाक्रमणोयत्वं च लेभे । जितया कमलश्रिया कामिनीमुखा-

श्रयणेन निजंरिपुश्र्व​द्रोऽपि जीयते स्म । मुखजितचन्द्रेण स्फटिकादर्शच्छद्मना

कामिनीमाश्रित्य स्वोदयेऽपि सदा विकासि सश्रीकं करच्छद्म कमलमधः क्रियते,

मुकुलीक्रियते च ।
 
१७३
 
वर्ण्य

 
वर्ण्य
वस्तुनः स्पर्षाधार्पापेन सदृशं वस्तु सबूदूषणं कल्प्यम् ॥ ४ ॥

यथा – मुखस्पधि कमलं स्पर्धोद्भवपापै राजप्रसादविकलं सकण्टकं च

जातम् । यशःस्पर्धी चन्द्रः सकलङ्कः क्षयी च जातः ।
 

 
सुकृतेऽपि सदोषता-

यथा । वर्ण्यवस्तुनः स्पर्धापात केन सदृशवस्तु सुकृतं कुर्वाणमपि सद्दूषणं

स्यात् । यथा । मुखस्पर्धाधां कुर्वन् चन्द्रो महेश्वरं सेवमानोऽपि सकलङ्कोऽभूत् ।

मुखस्पर्धोद्भवेःवैः पापैः कमलं हंसद्विजानुन् शरीरखण्डैरपि प्रीतान् कुर्वाणं सकण्टकं
 
-

भवति ।
 

 
अथ तपसाऽर्थोत्पत्तिभेदाः ।
 

 
स्यात्तपः स्वगतं छद्मगतं च प्रतिबिम्बगम् ।

तपोविधिस्त्रिधा । आत्मनैव स्वयं कृपमु, सदृशवस्तुच्छद्म​ना वा कृतम्,

जलादिषु प्रतिबिम्बतया वा कृतम् । त्रिविधमप्यनेग्रे उदाहरिष्यते ।
 
वर्ष्

 
वर्ण्
यादिभिस्तपो वर्ण्यजितस्यैतत्कलाप्तये ॥ ५ ॥

वर्ण्यजितस्य वस्तुनो वयंथोमा र्ण्यशोभाप्राप्तये वर्ण्य जयाय वा व​नादिभिस्तपः

कल्पनीयम् ।
 

 
स्वगतं यथा-

मुखजितं कमलं तच्छोभाप्राप्तये जलवासादि तपः कुरुते ।
 
23