This page has not been fully proofread.

चतुर्थप्रताने चतुर्थः स्तबकः
 
उच्चभद्रासनं वप्रप्रासादाट्टालकालयाः ॥ ४१ ॥
 
सतां मनोरथा हस्तिहस्तिशालशिलोच्चयाः ॥ ४२ ॥
 
एतेऽन्येपीत्यादि । यथा - वर्ण्य : प्रासादस्तस्योपमानं हिमाद्रिस्ततः प्रासादे
हिमाद्री गङ्गेव पताका । वर्ण्यं भद्रासनं तस्योपमानमुदयाद्रिस्ततो भद्रासनो-
दयाद्री राजा रविरिव ।
 
इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचितायां
 
काव्यकल्पलताकविशिक्षावृत्ती अर्थसिद्धिप्रताने
चतुर्थे आकारस्तबकस्तृतीयः ॥ ४ ॥
 
१६७
 
॥ अथ चतुर्थप्रताने चतुर्थः स्तबकः ॥
 
अथ क्रियाभ्योऽर्थोत्पत्तिः कथ्यते । यथा-
इष्टप्राप्त्यै रिपूच्छित्त्यै स्पर्धया पूर्वजक्रमात् ।
वर्ण्यवस्तुक्रियाभावैः क्वापि इलेषकृतस्मितैः ॥ १ ॥
तावद्वर्ण्यवस्तुनोऽवश्यमेव क्वापि चलनावस्थान जल्पनादिक्रिया भवति ।
ततस्तस्याः क्रियाया इष्टप्राप्तिः रिपूच्छित्तिः, स्पर्धा, पूर्वजक्रम, एतानि
चत्वारि कारणानि क्वापि श्लेषकृते प्रकाशानि यथोचित्यं योजनीयानि ।
 
इष्टप्राप्तिर्यथा वर्ण्यो वप्रस्तस्योच्चैर्वर्धनं क्रिया तस्याः कारणं नभोगङ्गा-
स्नानेन पांपापनयन मिष्टं तत्प्राप्तिस्ततः परमातङ्गस्पर्शोद्भवं मालिन्यमपनेतुमिव
वप्रो नभोगङ्गास्नानार्थमुच्चस्तरां वर्धते स्म । वर्ण्य कमलं तस्य जलवासादि
तपःक्रिया तस्याः कारणं कामिनीमुखौपम्येष्टप्राप्तिस्ततः कमलं कामिनीमुखी,