This page has not been fully proofread.

:
 
काव्यकल्पलतावृत्तिः
 
दीपितस्य मदनानलस्य निर्गता धूमोमिरिव वेणीवल्लरी । वर्ण्या रोमाली तस्यी
: उपमानं मृणालं ततः शिवसमरदग्धधनुषः स्मरस्य कृते यौवनेन बालारोमा-
चलीव्याजात् सज्जीकृतो मृणालधनुर्दण्डः । वर्ष्या कृपाणलेखा तस्या उपमानं
• यमुना ततस्तदभिहतरण सम्मुखनृपतिनिकरै निरन्तरं विध्यमानो मम पिता
रविविधुरत्वं गतः । ततः कियन्तमपि कालं विलम्बस्वेति विज्ञापनायेव
कृपाणच्छलाद् यमुना नृपहस्तं गता
 
वक्त्राण्यलकभाल भ्रूनखाङ्काऽङ्घ्रिललाटिकाः ॥ ३६ ॥
 
कटाक्षेन्द्र धनुविद्युबर्धचन्द्रहलाङ्कशाः ।
कुञ्चित्रिमाङ्गुलोतल्पदात्रकन्दुकदण्डकाः ॥ ३७ ॥
तडागपालिकुद्दालतोरणानि सुखासनम् ।
 
गोपानसो रथो वंशाः साकच्छदखेटके ॥ ३८ ॥
 
चन्दनमालाबालेन्दुकिंशुकेभाङ्गुलीरदाः ।
इवपुच्छाइवमुखे शृङ्खचञ्चू वृश्चिककण्टकाः ॥ ३९ ॥
करिदंष्ट्रा मयुग्रीवा सिंहकुक्कुटयोर्नखाः ।
केसरश्चन्द्रको लग्नकणं फणभृत्फणाः ॥ ४० ॥
 
पुरोधःकरकौपीने केलिकुक्कुटमन्जरी ।
 
एवमन्येऽपोत्यादि । यथा - वर्ण्यो बालेन्दुस्तस्योपमानं दात्रं दात्रेण
लवनक्रिया क्रियते ततो मानिनीमनोभूमिप्ररूढमूलमानलतावितानलवनाय
मनोभुवा प्रगुणीकृतं लवित्रमिव बालशशी । वर्ण्याः किंशुकास्तेषामुपमानं
कर्तर्यंस्ता हि व्याधस्य भवन्ति । ततो मदनव्याधस्य प्रतिकामिनीजनमनोमृग-
बधादिव रुधिरार्द्राः कर्तर्य इव किशुकाः । वर्ण्या नखाङ्ङ्कास्तेषामुपमानं
किशुकानि ततः कुसुमास्त्रस्य कामिनीवक्षस्स्पधिचन्द्रबाणाकृतिकिशुककुसुम-
श्रेणोव पतितानि नखक्षतानि । वर्ण्यो ध्रुवौ तयोरुपमानं मित्राङ्गुल्यो ततो
बालायाः कामयौवनाभ्यां परस्परमैत्र्याय वक्रोकृतौ मित्राङ्गुल्याविव भूतो ।