This page has not been fully proofread.

'
 
चतुर्थप्रताने तृतीयः स्तबंक।
 
एतेऽन्येऽपीत्यादि । यथा - वयं त्रिकोणतिलकं तस्योपमानं रोहिणो
ततो नायिकामुखे त्रिकोण मुक्तातिल कच्छलेन निजपतिभ्रमेण रोहिणीव समागता ।
अथवा स्मरभटेन शिवपराभवादनादृतपुष्पवाणेन बालाया भ्रूधनुः सज्जी कृत्य
त्रिकोणतिलकच्छलेन क्षुरप्रायुधमिव प्रगुणोकृतम् । अथवा निरन्तरं जनमनो-
वेधकारिश र परम्पराक्षेपश्रमार्तेरपनयनायान्तरान्ता नीरपानमिव कर्तु नायिका-
त्रिकोणमुक्तातिल कच्छलात् मदनेन कान्तिजलपूर्ण करपत्रमिव सीमन्तदण्डे
लम्बितम् ।
 
दोर्घाणि वेगोसोमन्तनासिकाबाहोलिः ॥ २९ ॥
 
रोमालो पृष्ठवंशोरुजङ्घाऽऽन्त्रनलिकाः शिराः ।
मौर्वो धनुः शरपासकृपाणलकुटालाः ॥ ३० ॥
आषाढमुशलाऽरित्रयष्टिमन्थानकध्वजाः ।
वंशधूपतुला पट्टतालगुस्तम्भमेषयः ॥ ३१ ॥
 
स्तूपकूपयशस्स्तम्भेन्द्रध्वजार्हत्पुरोध्वजाः ।
स्वर्दण्डच्छत्रदण्डोमिनिर्मोकाऽब्बाऽहिनिम्नगाः ॥ ३२ ॥
 
मृणालं हारशेषत्रग्जटा बल्लोद्रुमेक्षवः ।
कुशो प्राजनकं बाहुयुगवेत्रकशा झवः ॥ ३३ ॥
हस्तिहस्तरदौ पुच्छं नाडीश्वङ्खलकोलकाः ।
दामशैलूकशूलानि करभो नकुलस्थता ॥ ३४ ॥
जलूकैर्वासकूष्माण्डमृदङ्गा वायुमण्डलम् ।
वर्तनं लेखनो काष्ठकरणं नखभेवनी ॥ ३५ ॥
 
केतकोवलमजय नाराचार्केन्दुरश्मयः ।
 
एतेऽन्येऽपोत्यादि । वर्ण्या वेणि तस्या उपमानं सर्पः सोऽपि सुधाकुण्डे
ततस्त्रिनेत्रानलदग्धकुसुमायुधसञ्जीवनवा क्सुधाकुण्डस्य
 
भवति ।
 
वदनस्य
 
रक्षाभुजङ्ग इव वेणीदण्डः । अथवा यौवनयज्वना युवतीहृदयकुण्डे सदा