This page has not been fully proofread.

१५४
 
काव्यकल्पलतावृत्ति ।
 
काकः पिपीलिका दुर्गापतिखण्डनकण्डिकाः ।
मकर: कृष्णसारस्तु भिल्लाश्छाया च गोमयम् ॥ २५ ॥
रामारोमावलीनेत्रपक्ष्मभूरोममूर्धजाः ।
 
रसाव इतकारी फटाक्षाक्षिकनीनिकाः ॥ २६॥
 
एतेऽन्येऽपि कृष्णपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते ।
 
उपमानीकृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा - वर्ण्या
स्त्रीवेणी तस्या उपमानं कृपाणः कृपाणस्याधारो वीरस्ततो मदनवीरेण
भवनिष्फलीकृतपञ्चशरेण स्त्रीवेणीमिषात्कृपाणदण्ड इव प्रगुणीकृतः । षण्यं
तमस्तस्योपमानं धूमः धूमाधारोऽग्निस्ततः सन्ध्यावधूमैरिव तमोभिर्व्याप्ता
दिशः । वयं तमस्तस्योपमानं कज्जलं कज्जलाघारो दीपस्तस्योपमानं घूमः
घूमाधारोऽग्निस्ततः सन्ध्यावर्धूमैरिव तमोभिर्व्याप्ता दिशः । वयं तमस्तस्यो-
पमानं कज्जलं कज्जलाधारस्योपमानं धूमः घूमाघारोऽग्निस्ततः सन्ध्याय-
राधारो दीपस्तत औषधीदीपसमुद्भूतैः कज्जलैरिव तमोभिमंलिना दिशः । अथवा
रविवियोगार्तानां दिग्वधूनां साजनाश्रुसलिलानीव तमांसि । यथा वण्य
इन्दुकलङ्कस्तस्योपमानं नीलपद्मं तस्याधारः सरस्ततो नभोरण्ये सुधारसस्तन
लाच्छनच्छलादुत्तंसो नीलोत्पलम् । अथवा यामिनीकामिग्या मुखमिव चन्द्र-
स्तल्लाच्छनच्छलादुत्तंसो नीलोत्पलम् । अथवा लाच्छनस्य पापमुपमानं पापस्य
दुष्कृतादुत्पत्तिः ।
 
ततो रविवियोगात्तंपद्मिनीनां लक्ष्मीहरणपातकादिव चन्द्रस्य च्छन-
च्छलान्मूहूर्तं पातकमिव दृश्यते । तथा इन्दुकलङ्कस्योपमानं कस्तूरिका तस्या
बाधारो रूप्यकच्चोलकम् । ततो यामिनीकामिनी स्वमण्डनार्थं चन्द्रस्य
कच्चोलके लाच्छनव्याजात्कस्तूरिकापडुमिव प्रगुणीचकार । अथेन्दुलाच्छनस्य
विषमुपमानं तत आत्मानं क्रूरस्वभावेन निर्विणं भातृस्वभावस्त्रीकरणाय
लाच्छनच्छलात्कालकूटं चन्द्रमिव सेवते । अथवा यामिन्याः स्वपतेश्चन्द्रस्य
चक्षुर्दोषापनयनाथं लाच्छनव्याजात्कज्जलाङ्क: कृत इव । वर्ण्य नीलोत्पलं
तस्योपमानं लाच्छनं ततः कामिनीचन्द्रे नीलोत्पलं लाच्छनमिव । वर्ण्यो
सम्मिल्लस्तस्योपमानं राहुस्ततः कालवशादिव गतवैरा सुमुखमुखपायें