This page has been fully proofread once and needs a second look.

उन्मत्तमूर्जितश्री-रिय-
मुत्तंसितसामिसोमसुकुमारम् ।
च्चितार्थदानतत्पर-
मुपमारहितं नमामि गणनाथम् ॥ २९ ॥
 
छिष्टन्नाविद्यापारौ-
श्चित्तलयोल्लासवासनासक्तैः ।
गणपतिमन्त्रमातृकास्तवः ॥
 
उन्मत्तमूर्जितश्रिय-
मुत्तंसितसामिसोमसुकुमारम् ।
 
उचितार्थदानतत्पर-
मुपमारहितं नमामि गणनाथम् ॥ २९ ॥
 
छिन्नाविद्यापारौ-
श्चित्तलयोल्लासवासनासक्तैः ।
 
गणपतिम
हंपदार्थ
 

चिन्मात्रत्वेन भावितं नौमि ॥ ३० ॥
 

 
[^१]
ष्टान्तैर्वादिभिरेतै-

रज्ञातचरित्रमज्ञसंदोहैः ।
 

ज्ञानाज्ञानविलक्षण-

मनिशं कलभास्यमानतः सत्यम् ॥ ३१ ॥
 

 
यदपाङ्गसङ्गवैभव-

संपादितसर्वसिद्धिसाम्राज्याः ।
 

रुद्रादयोऽपि देवा-

स्तमहं ध्यायामि वारणेन्द्रास्यम् ॥ ३२ ॥
 

 
स्वात्मानुभूतिरूपं
 

समरसभावप्रभावसंसक्तम् ।
 

खातन्त्र्यसिद्धियुक्तं
 

स्वयमेवाहं भजामि कलभास्यम् ॥ ३३ ॥
 

 
[^
] ष्टान्तैः दुष्टैः वादिमिरिति योजना ।
 
?