This page has not been fully proofread.

80
 
श्रीशङ्कराये
 
विधाकामो नियतं विभो भवान् -
बभार कि मन्दरमंभसांनिधौ ॥११॥
 
कठोरघोणाहतिमिद्विषत्तनुं
दिशासु सुस्तामिव धुन्वतस्तव ।
रदग्रिलग्ना जलराशिपलवले
 
क्षमा दधौ कदमलेश विभ्रमम् ॥ १२॥
 
भवन्नखांकूरमयूखकन्दले पुरा निमग्ने दबुजाधिपोरसि ।
व्यपेतसंव्यानदुकूलपल्लवा किल ह्रियाऽतिष्ठत नासुरेन्दिरा ।
 
पुरा वलारातिमुखामरावलोहिताय बल्याहरणे दृढव्रतः ।
पलाशदण्डप्रणयी वदुर्भवन् पदक्रमासक्तरुचिर्भवानभूत् ॥ १४॥
बलिस्त्रिलोकों भवते 'दिशन पि
 
व्यधत्त मन्युं विधियोदितो यतः ।
फलप्रदेना खिलकर्मणां ततः
 
प्रसह्य पातालतले कृतस्त्वया ॥१५॥
 
கமய!
 
खुरलीपरिश्रमः वीरोचितव्यायामः ॥११॥
 
असुरलक्ष्मी: दनुजांधिपोरसि पाटिते व्यपेतोत्तरीया होणा
नातिष्ठत - न संमुखेऽतिष्ठत न कमध्याशयं प्राकटयत् । प्रकाशनस्थे-
याख्ययोश्चेत्यात्मनेपदम् ।
 
"
 
ब्रह्मचारी देवानां कृते बलिमाहरति पलाशदण्डे प्रणयवान्,
वेदसंहितायाः पदक्रमपेठे रुचिमांश्च । अयं वार्मनी ब्रह्मचारी, बले:
तन्नामकासुरस्य आहरणे जये दृढव्रतः, पलाशानां मांसादानां राक्षसानां
दण्डे यमने दृढव्रतः, पदवपेण विश्वाक्रमणे आंसक्तरुचिः ॥१४॥