This page has not been fully proofread.

षष्ठः सर्गः ।
 
स्वीयपार्श्वचल फेनपक्षतिः सेतुबन्धतुहिनाचलात्मजः ।
त्वत्कटाक्षलवलाभलोभतस्तोयधेरुदयमाससाद किम् ॥३५॥
 
75
 
योजनाः कति विलङ्गिताः पुरा योगिना हनुमतेति वेदितुम् ।
मर्कटैस्तव भटैनिपातितो मानदण्ड इव सेतुरेधते ॥३६ ॥
 
वीर तावकशरेण पाटितो वेधसा सुघटितो महीपट: ।
दन्तुरा यदिह दृश्यतेऽन्तरे कापि सेतुकपटेन रेखिका ॥३७॥
सागर: सगरवंशभूमिभृत्कीतिजैत्रपटहः किल प्रभो ।
मौखरीबधिरदिङ्मुखो भवत्सेतुकोणघटनेन जायते ॥ ३८ ॥
त्वत्कसेतुम णियष्टिकाध रस्तत्तथोमिति च गर्जितर्गृणन् ।
सागर: सगरमेदिनीविभोः किन्नु नर्तयति कीर्तिनर्तकीम् ॥ ३९ ॥
आशरानहह वीक्ष्य यान्पुरा याः किलेन्द्रसुदृशो ययुर्भयम् ।
ताभिरेव समिति स्वयं वृतांस्तन्तनीति सपदि स्म तान्भवान् ॥
 
तुहिनाचलात्मजो मैदाकः ॥३५॥
 
मह्यां आच्छादनवस्वभुत: समुद्रः शरेण पाटितः । विषयं पाटनेन
दन्तुरता दृश्यते ॥३७॥
 
समुद्रः सागरवंशकी तिपटहः । स सेत्वाख्येन कोणेन दण्डेन हन्यते ।
मौखरी शब्दसन्तानः, तया दिङ्मुखा बधिरोकृताः ॥३८॥
 
सूत्रधार : सागर: सगराणां को तिर्नर्तकी, सूत्रकार हस्ते सेतुरूपा
रत्नयष्टिः ॥ ३९ ॥
 
>
 
"
 
राक्षसेभ्यो भीताः सुरखप: अधुना समेण हतत्वात् देवभावं
आपन्नांत व स्वयं वरयन्ति पतित्वेनेति चित्रम् ॥४०॥