This page has not been fully proofread.

श्रीशङ्कराभ्युदये
 
वायसेऽपि वनिताकृतागसि प्रागही विहितवान्दयामिति ।
अम्बुराशिरपराधवानपि त्वां समाश्रयत कि दयानिधे ॥२९॥
 
74
 
त्वत्पादाब्जभजने विलम्बनात्तोय राशिमपराधिनं विधिः ।
सेतुदण्डमुदरे निपातयन् साधु पीडयति सारवं मुहुः ॥३०॥
 
चन्दनाचलतटीगुहागृहाच्चवितुं किल सुवेलदर्दुरम् ।
चञ्चलत्फणधरस्य चातुरीं अञ्चतोश तव सेतुरम्बुधौ ॥३१॥
 
सेतुरेष तव भोगिरापुरीसाल एव जलधौ समुच्छ्रितः ।
अन्यथा न पुनरस्य सर्वथा सङ्घटेत कपिशीर्षसङ्गतिः ॥ ३२ ॥
फेनपंक्तिसिचयाञ्चितो यशः केतुरोश किमु सेतुरेष ते ।
चारुपुष्करविसारिशीकरः चन्दनाद्रिकरिणः करो यथा ॥ ३३ ॥
 
चन्दनाचलम हेभपादभूसन्दिता सपदि सेतुशृङ्खला ।
कि त्रिकूटगिरिकूटदन्तिनो बन्धनाय भवता प्रसारिता ॥ ३४॥
 
सेतुरूपं दण्डं उदरे पातयन्, तदुत्थवेदनया सारवं साक्रन्दं
पीडयति ॥३०॥
 
सुवेलो नामाचलो लंकास्थ: ॥३१॥
 
:
 
साल: प्राकार: पत्तनदुर्गभूत: । तदुपरि कपिशीर्षाकृतियन्त्र-
घटना आरोहच्छत्रुविध्वं नाय । अत्र क पयः कृतसेतवो विश्रान्ता:
शेरते । शयानानां कवीनां शोर्षसंगतिः सेतोः सालोपरिघटित-
कपिशीर्षयन्त्रात्मना उन्नीयते ॥३२॥
 
त्रिकूटारू गिरिकूटो दन्नी दुर्दान्तस्य गजस्य ग्रहणाय परिचितेन
गजेन साकं पादयोः शृङ्खलया बन्धन क्रमेण विनयनं च हस्तिपैः क्रियते ॥