This page has not been fully proofread.

पञ्चमः सर्गः ।
भंगो भृङ्गगणस्य येन नियतं भद्रासनाध्यासनं
न्यवकारो नवनीलनीरजरुचां न्यायामृतं वैभवम् ।
शिक्षा मारशिलीमुखस्य शिरसि क्षीराभिषे कोत्सवः
श्रीमान्कन्दलयत्वांग महिमा श्रेयांसि मीनाक्षि ते ॥
 
शौनासीरमणित्विषो गुणनिका तापिञ्छगुच्छच्छवेः
पर्यायो मधुपनियां परिणतिर्वोप्सातसीरोचिषाम् ।
कालिन्द्याः पुनरुक्तिरुत्पलमहस्स्तोमस्य चाब्रेडनं
दौर्गत्यं शफराक्षि मे तव दृशोर्वरीक्रियादञ्चलः ॥४६॥
 
नैराकांक्ष्यवदावदः श्रुतिपुढे नीलांबुजन्मश्रियः
 
ताटके बलवैरिनीलमहसां नैराश्यमंकूरयन् ।
वैतथ्योक्तिषु कज्जलस्य च दृशोर्वाचालभावं वहन्
सोऽयं मे शफरीदृशो वितरतात्सौख्यं कटाक्षांकुरः ॥
 
कस्तूरीद्रवकल्प्यमानमकरीचातुर्यमुल्लासयन्
सातत्येन कपोलयोवरचयन् कर्णोत्पलालिश्रियम् ।
 
67
 
नोलपटोपरि मुक्ता आस्तीर्य विक्रयणं वणिजां निसर्गसिद्धम् ।
मुक्तायाः कान्तिवर्धनं तेन जायते ॥४४॥
 
तेनैव मम
 
भृङ्गगणस्य भङ्गः पराभव : येन कटाक्षमहिम्ना संपन्नः,
भद्रासनाध्यासनं सिंहासनारोहणं संपन्नम् । येन नवनीलनीरजरुचां
नीलोत्पलकान्तीनां न्यक्कारः तेनैव न्यायेन ज्ञानेन अमृतं अनश्वरं
प्रभुत्वं संपन्नम् । येन मारास्त्रस्य शिक्षा कृता तेन मम क्षीराभिषे-
कोत्सवः क्रियते ॥४५॥
 
2
 

 
.
 
श्रोत्रयोः नीलोशलस्य
 
कटाक्षेणैव नीलशोभालहर्या लाभात्
ताटङ्कयो: इन्द्रनीलमणेः नेत्रयोः कज्जलस्य चापेक्षा नोदेति ॥४७॥