This page has not been fully proofread.

56
 
श्रीशङ्कराभ्युदयै
 
स्तुत्या तुष्टादेष तुर्यावतारात्
मोहाक्रान्तं मोचयत् साधकं तम् ।
सिद्धिञ्चास्य श्रीमदार्थोऽनुगृह्णन्
दान्तैः कैश्चित कालं नैषीत् ॥ २२॥
 
इति दन्तिद्योसिदिवाप्रदा-सत्यमङ्गरत्नखेट श्रीनिवासदीक्षित-
तनुजस्य कामाक्ष गर्भ सम्भव श्रमदा रोश्वरगुरुचरण सहजता-
लब्धविद्यावैशद्यस्य राजचूडामणिदोक्षितस्य कृतिषु
शङ्कराभ्युदये काव्ये चतुर्थ: सर्ग: ।
 
रस्यम् ।
 
भैरवो नृसिंहात् मोचितः अभोप्सितां च सिद्धिमवांपेंति वृत्तमि
अन्य पालिक नृसिंहदंष्ट्राग्रप्रोतदेहो मृत्युगवावेति ।
भगव पार्दा यस्यार्थे देहं त्यक्तुमैच्छन्, स तमर्थं प्रापेति कथा रुचिरा
 
अत्र ॥८२॥