This page has not been fully proofread.

42
 
श्रीशङ्कर भ्युदयें
 
फणावृ तैकस्तनमर्धभागे यस्योत्तरीयं ह्युपवीतमेव ।
मातापितृभ्यां जगतो मम स्यात्कस्मैचिदस्मै महसे नमस्या ॥
 
वामेतरोरःस्थललोलदामफणा मणी नायकभावुकश्रीः
मुक्तावली दीव्यति यत्कुचाग्रे मोदाय भूयान्मम देवतेयम् ॥ ११
 
कण्ठप्रभाबन्धुरमभ्रबृन्दं कचोच्चयं तत्तटितो जटाभिः ।
तदंबु किश्वाश्रधुनों वितन्वन् तन्वीत धन्वी गिरिणेष सौख्यम् ॥
 
प्राय सपत्नत्वमुदा प्रकामं प्रवर्धमानककुचाग्रघर्षात् ।
निम्नं यदीयं चिबुकं नितान्तं विश्यान्मुदं मे परदेवतेयम् ॥ १३॥
 
सध्यार्धस्य पार्वतीरूपस्य वीक्षायै विनमन् मुखेन्दुः यस्याः,
ऋषिभिः नव्या स्तुत्या, दिव्या भावना स्थितिः ॥९॥
 
नागयज्ञोपवीति शिवाख्यं महः । तदेव जगतो मातापितरौ ।
तस्योपवीतं वामभागे स्तनावरकत्वेन दक्षिणभागे उत्तरीयत्वेन चा-
भाति ।
 
"यस्योपवीत गुण एव फणावृनैकवक्षोरुहः कुचपटीयति वामभागे ।
तस्मै ममास्त तमसामवसानसीम्ने चन्द्रार्धचारुशिरसे महसे नमस्या ॥
इति एतस्यैव कवेः कृतौ कमलिनी कलहंगे मङ्गलश्लोकः ॥ १०॥
 
दक्षिणी स्स्थले लोल: दागभूतः सर्पः तत्फणामणिसंपर्कादधिक-
मंगलकान्तियुता मुक्तावली वामोरसि कुचाये भाति ॥ ११ ॥
 
नीलकण्ठप्रभया बन्धुरं मनोज्ञं ऋचोच्चयं केशसंहति अभ्रबृन्दतया
वितन्वन् तदनुरूपाभिर्जटाभि: तटितो वितन्वन्, अभ्रधुनीं गंगां तन्मेघ-
वृष्टांबुतया वितम्वन् गिरिणा मेरुणा धन्वी ॥ १२ ॥
 
1
 
वामस्य सतनस्य दक्षिणः स्तनपत्त शत्रुर्न भविता, दक्षिणस्य
पुंरूपत्वात् । अतो निस्सपत्नतया जातेन मोदेन प्रकामं प्रवधंते वामः
स्तन: । तदग्रघर्षणात् हेतोः निम्नं चिबुकम् ॥ १३॥