This page has not been fully proofread.

40
 
श्रीशङ्कराभ्युदये
 
चतुर्थः सर्गः
 
p
 
गोकर्णगमनम्
 
अर्थकदासौ यतिसार्वभौमः सर्वाणि तीर्थानि चरन् सतीर्थ्यः ।
घोरात्कलेर्गोपितधर्ममारत् गोकर्णमभ्यर्णचलार्णवधम् ॥ १॥
 
विरिश्वनाम्भोरुहनाभवन्धं प्रपश्वनाट्याद्भुतसूत्वधारम् ।
तुष्टाव वामार्धवधूकमस्तदुष्टावलेपं प्रणमन्निहेशम् ॥ २॥
 
वामालकावल्लभभावमुद्रासीमाविभागेन्द्रमणीशिलेव ।
रोमावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥
 
वक्षोजभारावनतैकभागवैषम्यभूमापनिनीषयेव ।
कल्याणशैलं कलयन्कराग्रे शर्माणि निर्मातु सदाशिवोऽयम् ॥
 
आकांक्षितान्योन्यमुखाभिमुख्यमपूर्यमाणाधरचुंबनेच्छम् ।
साङ्गत्यमूरोकृतविप्रलम्भं सौख्याय भूयादिदमादिधूनोः ॥५॥
 
एकोऽभिन्नो गुरुः तीर्थो येषां तेऽन्योन्यं सतीर्थ्या: । समाने तीर्थे
गुरौ ये वसन्ति ते च सतीर्थ्या: पद्मपादादयः । आरत् प्राप ॥ १ ॥
 
वामाः मनोहरा अलका यस्याः सा स्त्री, वल्लभ: पुमान् तयो-
र्भावस्य स्त्रीपुंभावस्य मुद्राया व्यवस्थिते: सीमाविभागाय न्यस्ता इन्द्र-
मणी शिलेव अर्धनारीश्वरशित्रवपुषोर्मव्यगता रोनावली राजति ॥ २॥
 
"
 
शिवयोवंपुषि हिमगिरिजाभागे वक्षोजभरेण यावनतिः, तदुत्थ-
वैषम्यापनयनाय कल्याणशैलं मेरुं धनुरूपं आलम्बयष्टितया कराग्रे
कलयति ॥४॥
 
एत्रशरीरित्वेन सङ्गतयोरपि अङ्गीकृतविश्लेषदुःखता आसीत् ।