This page has not been fully proofread.

तृतीय: सगः ।
 
अश्विभ्यां भगन्दर चिकित्सा
 
प्रथितैरवनौ
 
परस्सहस्रैरगदङ्कारगणैरथाचिकित्स्ये ।
प्रबले सति हा भगन्दरेऽसौ स्मरति स्म स्मरशासनं मुनीन्द्रः ॥
 
स्मरशासनशासनान्मुनीन्दो रुपयातावुपकण्ठमश्विनौ द्वौ ।
अमृतवसेना तामगदङ्गारवजो निजं यथार्थम् ॥४२॥
 
हस्तामलकस्य शिष्यतया स्वीकरणम्
शिववल्ल्यभिधं ततोऽग्रहारं श्रयति स्मैष कदाचन स्वशिष्यैः ।
अनुगे हुताग्निहोतदुग्धप्रसरत्यावनगन्धलोभनीयम् ॥४३॥
अहसन्त मनीक्षमाणमस्तस्पदमनातवः प्रवृत्तिमम् ।
विवसुमित ओकमिति द्वादशनार्षिक कमाये ॥४४॥
करुणापरिणाहपारदग्भिर्गुरुणा केवलमीक्षितः कटाक्षैः ।
स करामलकोकृतात्मतत्वोऽजनि हस्तामलकार्यनामधेयः ॥४५॥
ससिन्धानो मत्थाचलमथितसिन्धदरभवत्-
सुधाफेनाभेनावृतचिनिनेतात्ययशसा ।
निरन्धानो दृष्टया परमबह पन्थानमसतां
 
पराधृष्यः शिष्यैररमत विशिष्यत्र मुनिराट् ॥ ४६॥
 
इति दन्तिद्योतिदिवाप्रदोपाडू- सत्यमङ्गलरत्न खेटश्रोनिवासदीक्षित-
तनूजस्य कामाक्षो गर्भसम्भवस्य श्रीमदर्धनारीश्वगुरुचरण सहजता-
लव्धविद्यावैशद्यस्य रामचूडामणिदीक्षितस्य कृतिषु
शङ्कराभ्युदये काव्ये तृतीयः सर्गः ।
 
39
 
शिवली श्री श्रीवलिपि अग्रहारनाम ॥ ४२ ॥
 
"
 
3
 
9
 
हसति ईते स्पृहयते वदति जानाति इति शिशो: क्रमात्
वर्धमानस्य या याश्चेष्टा लोके उपलभ्यन्ते
 
तेष्वेकामपि चेष्टां विता
 
वयसा द्वादशवार्षिकम् ॥४४॥
 
>