This page has not been fully proofread.

38
 
श्रीशङ्कराभ्युदये
 
राजशेखरानुग्रहः
 
कविताकुशलोऽथ केरलक्ष्माकमनः कश्चम राजशेखराख्यः ।
मुनिवर्यममुं मुदा वितेने निजकोटी रनिवृटपशखाग्रम् ॥ ३५॥
 
प्रयते किसु नाटकलयी सेत्यमुना संयमिना ततोऽनुयुक्तः ।
अयमुत्तरमानदे जमावादनले साऽऽहुतितामुपागतेति ॥ ३६॥
मुखतः पठितां मुनीन्दुना तां बिलिखने विसिष्मियेऽथ भूपः ।
वद किं करवाणि किङ्करोऽहं वरदेति प्रणमन्व्यजिज्ञपच्च ॥
 
नृप कालटिनासकाकरस्था द्विजकसनधिकारिणोऽद्य शप्ताः ।
भवतापि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥
 
तोटकस्यानुग्रहः
 
अचिकित्स्यभगन्दराख्यरोगप्रसरच्छोणितपङ्किलां स्वशाटीम् ।
अजुगुप्समथो विशोधयन्तं कृपयालोकत कन्विदाश्रवं सः ॥ ३९
 
अय तोटककृत पद्यजातरयमज्ञातसुपर्वसूक्तिोऽपि ।
दययैव गुरोस्खयोशिरोऽयं स्फुटयित्वाऽजनि तोकार्थनामा ॥
 
क्ष्माकमनः भूपतिः । निजेन कोटीरेण निवृष्टानि पदयोर्नखाना-
मग्राणि यस्य तम् ॥ ३५ ॥
 
सा प्रव्रजनात्पूर्व कालट्यां श्रुता । भगवतः शङ्करस्य श्रुतधरत्वं
आभ्यां सन्दर्भाभ्यां वर्ण्यते ॥३७॥
 
आकुर्वन्ति संघीय व्यवहरन्त्यत्रेति आकरः ग्रामः ॥ ३८॥
न विद्यते जुगुप्सा यस्मिन् कर्मणि तत्तथा ॥३९॥
सुपर्वसूक्तिः देववाणी संस्कृतभाषा ॥४०॥