This page has not been fully proofread.

श्रीशङ्कर भ्युदये
 
विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिंबितस्वभावः ।
बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोsपि भवान्विभात्यनेकः ॥
 
36
 
इति देवमभिष्टुवन्यतीन्द्रः स महाश्रीतुरसइसन्निविष्ट: ।
चिरकालवियोगदीनचितैः शिरसा शिष्यगणैरथो ववन्दे ॥२३॥
 
पञ्चपादिकानुवादेन पद्मपादस्य शोकापनयनम्
 
गुरुणा कुशलायोगपूर्व सदयं शिष्यगणेषु सान्त्वितेषु ।
अनु दीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥ २४ ॥
 
भगवन्नभिवन्ध रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः ।
बहुधा विहितानुनीतनीतो बत पूर्वाश्रममातुलेन गेहम् ॥ २५ ॥
 
अहमस्य पुरा भिदावदेन्योरपि पूर्वाअनवासनानुबन्धात् ।
अपठं भवदीयभाव्यटीकामजयं चाव कृतानु ( भि ) योगभेनम् ॥
 
अथ गूढहुदो यथापुरं नामभिनन्द्याऽऽहितसत्क्रियस्य तस्य ।
अधिसद्म निधाय भाष्यटीकामहमस्वाप्समशङ्कितो निशायाम् ॥
 
तत्सृष्ट्वा तदेवानुप्रविशत् इति श्रुत्युक्तरीत्या सृष्टि पूर्वमुक्त्वा
अनुप्रवेशं विवृणोति सवितेवेति ॥ २२ ॥
 
ववन्दे वन्दितोऽभूत् ॥२३॥
 
गद्गदिकं सगद्गदं भाषणं अजहत् अत्यजन् ॥२४॥
 
अनुनीतं अनुनयः ॥२५॥
 
भिदावदानां भेदवादिनां इन्दु श्रेष्ठः । अनुयोग: प्रश्न: सन्देह-
निवृत्त्यर्थकः, अभियोग इति पाठे आक्षेपोक्तिः ॥२६॥