This page has not been fully proofread.

तृतीयः सगः ।
 
स्वयमेव चिकीर्षुरेष मातुश्वरजं कर्म समाजुहाव बन्धून् ।
किसिहास्ति ताधिकार: कित्येनसनी निनिन्दुरुच्चैः ॥
 
अनलं बहुधाथिताऽपि तस्मै बत नादत्त व बन्धुता तदीया ।
अथ कोपपरीवृतान्तरोऽसावखिलां तामशपच्च निर्ममेन्द्रः ॥
 
करकांबुकणोक्षणेन मातुल्तुमुत्थाप्य यत् स दाहदेशम् ।
मनसा विहितेऽथ मन्त्वतस्तां ज्वलिते हन्त हुताशने जुहाव ॥
 
महासुरालयेशगमनमु
 
35
 
विचरन्नय केरलेषु विष्वनिज शिष्यागमनं निरीक्ष्य मौनी ।
विनयेन महासुरालयेशं विनमन्त्रस्तुत निस्तुलानुभावम् ॥१९॥
 
सदसस्वविमुक्तया प्रकृत्या चिदचिद्रूपमिदं जगद्विचित्रम् ।
कुरुषे जगदीश लीलया त्वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥२०
 
रजसा सृजसोश सत्ववृत्तेजिगक्षसि तानसः क्षिपोधि ।
बहुधा परिकीर्त्यसे व स त्वं विधिवैकुण्ठशिवाभिधामिरेकः ॥
 
आर्यांबा एवं अचिरादीन् क्रमशोऽतीत्य, अतिवाहिकदेवताभिरतिवाहिता
परं पुनरावृत्तिरहितं पदं पदनीयं ब्रह्म प्रपेदे ॥१५॥
 
बन्धुता बन्धुसमूहः ॥१७॥
 
करकः कमण्डलुः । उत्थाध्य उद्गृह्य ॥१८॥
महासुसलयेशो महादेवालयेशो भगवान् शम्भुः ॥१९॥
 
सदसत्त्वाभ्यां विमुक्तया अनिर्वचनीयया प्रकृत्या मायया तदधिष्ठि-
तया मूलप्रकृत्या लीलामात्रं प्रभोः सृष्टिः । नाम्यत्किचित्प्रयोजनम् ॥