This page has not been fully proofread.

श्रीशङ्कराभ्युदये
 
स्थिरकौस्तुभरत्नदीप माजा वनमालावलमानतोरणेन ।
कलशाम्बुधिकन्यका निकेतीभवता भव्यतमं भुजान्तरेण ॥११॥
 
34
 
जठरस्थजगत्त्रयोजनौघभ्रमदोपान्तबुध
 
व्रजानुबिम्बम् ।
 
मणिसारसनं महावयन्तं कमनीयेन सदा कटीतटेन ॥१२॥
 
शरदिन्दुमयूखचातुरीभिः चरणाम्भोजन खांशुकन्दलीभिः ।
अपरां नियतं भवामिनासहनां सौरतरङ्गिणी सृजन्तम् ॥१३
 
अतिसोदयापरपाङ्गैरतसी दामसखैरपास्तमोहम् ।
तुलसीदल भूषितं मुकुन्दं मनसीयं दधती मुमोच देहम् ॥ १४॥
इयमचिरहर्वलक्षपात षडवङमालसमामिलार्कचन्द्राम् ।
चपलां वरुणेन्द्रधातृलोकपरं वदं प्रपेढे ॥ १५॥
 
"
 
कलशांबुधिः क्षीरसमुद्रः तस्य कन्यका लक्ष्मीः । अथवा कलशश्च
अंबधिश्व तयोः कन्यके तुलसी लक्ष्मीच । अमृतकलशगतसुधाकणा-
दाविर्भता तुलसीति स्कान्दे तुलसी विष्णुप्रेयसी वक्षस्था च ॥११॥
 
मणिमयं सारसनं रशना कटिभुषणम् । स्वकटीतटे स्थितिदानेन
तस्य महामुल्यतां संपादयति भगवान् । तम्मिन्सारने निकटस्था
बुधा: देवा: सात्वतः वा प्रतिबिम्वभूता भान्ति । जठरस्थजगत्त्रयी-
जनौषभ्रमं तद्देवानुबिम्बं ददाति १२॥
 
सुरगणमियं तरंगिणी सौरतरंगिणी गङ्गा ॥१६॥
 
देवयानं ब्रह्मपथो देवपथ इति पुनरावृत्तिरहितः पन्था उपनिषत्सु
कथ्यते । अचिरग्नि, अहुदिनं वलपक्ष: शुक्लपक्ष: पडुदङ्मासाः
उत्तरायणं, सम संवत्सरः अनिलो वायुः अर्क चन्द्रः चपला
 
"
 
,
 
विद्यत् इति क्रमेण ऊर्ध्वगतो अनानिदेवताः पूर्वपूर्वस्थाना-
दुत्तरोत्तरस्थानं यापयन्ति पुरुषं, आतिवाहिकदेवतः
वाहयन्ति । अतः परः अमानवः कश्चन वरुणेन्द्रधातृलोकानतिवाहयति ।
 
भूत्वा अति-