This page has not been fully proofread.

30.
 
श्रीशङ्कराभ्युदये
 

 
शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसौ
एनं स्वतन्दकतिनिर्मितये न्ययुंक्त ।
नैष्कर्म्यसिद्धिमतिराद्विदधत्स चेद्ध-
न्यायामविन्दत सुरेश्वरदेशिकाव्याम् ॥५४॥
 
नैष्कर्म्यसिद्धिमथ तां निरवद्ययुक्ति
आद्यन्तहृद्यपदबन्धमतोमवेक्ष्य ।
आश्चर्यचित्रितमना भृशमार्यपादो
भूयो जगाद सुरपुङ्गवदेशिकेन्द्रम् ॥५५॥
 
लाध्यं यजुश्श्रुतिशिरो मम, कण्वशाखा-
शीर्ष पुनस्तव, कुलागतवेदभावात् ।
तद्भाष्ययोस्तनु च वार्तिकपातिहारि
 
कीर्ति च याहि जितकार्तिक कौमुदीकाम् ॥५६
 
आज्ञा गुरोरनुचरैर्न हि लङ्घनीये-
त्युक्त्वा तयोनिंगमरोखरगोरुदग्रम् ।
निर्माय वातिकमसौ निजदेशिकाय
निस्सीमनिस्तुलनधीरुपदी चकार ॥५७॥
 
व्यासषिसूत्र चयभाष्य विवेचनाय
टीकाभिध विजयडिण्डिममात्मकोर्तेः ।
 
इद्धाः प्रकाशिता न्याया यया यस्यां वा तां नैष्कर्म्यसिद्धिम् ॥५४॥
 
कार्तिकौमुदी शरज्ज्योत्स्ना अतिस्वच्छेन्दुप्रकाशा मनोहरी ।
तामपि जितवत्यस्य कीर्ति: भूयादिति ॥५६॥
 
उपदा उपायनं उपहारः ॥५७॥