This page has not been fully proofread.

26
 

 
श्रीशङ्कराभ्युदये
 

 
प्रत्युत्तरं व्यधित भट्टगुरुर्मुनीन्दो

मय्यल्पकेऽपि महिमोकिरियं तवाहा॑ ।

आजानतोऽल कुटिलेऽपि जने महान्तः

स्वारोपयन्ति हि गुणं धनुषीव शूराः ॥३८॥
 

 
सञ्जीवनाय चिरकालमृतस्य च त्वं
 

 
शक्तोऽसि शङ्कर दयोमिकटाक्षपातेः ।

आरब्धमेतदधुना व्रतमागमोक्तं
 

 
मुखन् सतां न भवितास्मि मुधा चिनिन्द्यः ॥३९॥
 

 
चार्वाकदर्शन विधानसशेषधातृ-

शापेन संप्रति शतऋतुदेशिकेन्द्रः ।

विद्योतते मगधसीमति विश्वरूप-

नामा समस्तनयसागरपारदृश्वा ॥४०॥
 

 
अम्बेक इत्यभिहितस्य हि तस्य लोकैः

अम्बेति बान्धवजनैरभिधीयमाना ।

शप्ता सरोरुह्भवेन सरस्वती सा
 

 
जाता वधूरुभयमा रतिकाभिधाना ॥४१॥
 

 
सर्वासु शास्त्रसरणीषु स विश्वरूपो

मत्तोऽधिकः प्रियतमश्च ममाधबेश्रवेषु ।

तत्प्रेयसीं शमधनेन्द्र विधाय साक्ष्ये

वादे विजित्य तमिमं शगं विधेहि ॥४२॥
 

 
गुणो मौर्वी धार्मिकत्वादिणिश्च ॥३८॥
 

 
अंबेक: अंबेति विश्वरूपस्य उभभात्याच लोकेऽभिधानम् ।

उंदेक: उंवेति पाठः तत् त्राहूतं नामेति माधवीयव्याख्यायाम् ॥४२ ॥
 

 
s