This page has not been fully proofread.

द्वितीय: सर्ग: ।
 
सनन्दनस्य शिष्यतया स्वीकारः
 
सह्यात्मजातटभवोऽखिलतीर्थसेवा-
सक्तस्सनन्दसदृशोऽथ सनन्दनाख्यः ।
वन्दा रुसंसृतिमहार्णवकर्णधारं
वर्णी चिरन्तनवचोऽन्तगुरुं वन्दे ॥ १४ ॥
 
संसारघोरजलधेस्तरणाय शश्वत्
सांयात्रिकीभवनमथंयमानमेनम् ।
हन्तोत्तमाश्रमतरीमधिरोप्य पारं
निन्ये निपातितदयारसकेनिपातः ॥ १५ ॥
 
अवन्द्वभक्तिममुमात्मपदारविन्द-
द्वन्द्वे नितान्तदयमानमना मुनीन्द्रः ।
आम्नायशेखररहस्यनिधानकोशं
आत्मीयकोशमखिलं विरपाठयत्तम् ॥१६॥
 
ईर्ष्याभराकुलहुदामितराश्रवाणां
प्रख्यापयन्ननुपमामदसीयभक्तिम् ।
 
19
 
कावेरीतीजातस्य तीर्थान्तरसेवासक्ति: नैसर्गिकी । सनन्दः
चतुस्सनेष्वन्यतमः । तत्सदृशोऽयम् । वन्दारुरभिवादकः ॥१४॥
 

 
सांयात्रिकः पोतवणिक् यो नावा जलधि तारयति । उत्तमाश्रमः
संन्यास एव तरी नौः । केनिपातः नौचालको दारुखण्ड: दयैव के-
निपातः ॥१५॥
 
आत्मीयः कोशः स्वकृतग्रन्थजातम् । त्रिः पाठनं संशयविपर्यास-
दहितस्य सम्यग्रहणाय ॥१६॥