This page has not been fully proofread.

12
 
श्रीशङ्करा भ्युदये
 
ग्रन्थनिर्माणम्
 
गुरोर्गोविन्दपादस्य गुणराशेरनुज्ञया ।
 
विष्णोर्नास्तां सहस्रस्यः व्यतानी द्भाव्यमादितः ॥ ५७॥
 
..
 
मन्त्रागममहाम्भोधि मथित्वा बुद्धिमस्थतः ।
प्रपञ्चसा रत्रमुख प्रबन्धामृतमाददे ॥५८॥
 
सौभाग्यविद्यामपि तां सुभगोदयपद्धतिम् ।
निर्ममे मन्त्रशास्त्रार्थनिक्षेपमणिपेटिके ॥ ५९॥
5 ~
 
निषद्रूपः । तं अबुद्ध अर्थतोऽवगतवान् ॥५६॥
 
प्रथमं विष्णुसहस्रनामभाष्य ग्रथनम् । कथा चात्रानुसन्धेया-
दुर्मत निरासाय यथार्थग्रहणाय च श्रुतिस्मृतिपुराणाख्य प्रस्थानत्रयगतात्म-
विद्या प्रतिपादकग्रन्थानां भाष्य रचनाय भोगोविन्दभगवत्पादैरादिष्टः शंकरः
प्रथमं कं ग्रन्थं भाष्यरचनायादद्यामिति विचारयन्नास्त, यावता तत्र
यहच्छयोपगता काचन बालिका विष्णुसहस्रनामग्रन्थमादाय भगवत्पाद-
समीपे न्यस्तवती । तां ईश्वरदत्तां प्रेरणामाकलथ्य प्रथमं विष्णु-
सहस्रनाम्नां भाष्यं रचयामास इति ॥५७॥
 
.
 
सौभास्यविद्या सुमवेदमपद्धतिश्च मन्त्रशास्त्रार्थनिधनाय
मञ्जूषारूल इमो प्रत्थो विशिष्य-चूडामणिदीक्षितेन पूर्णतया अधोतो
ता सकाशादितिः प्रतीयते। अमबास्तवव्याख्यानाकम्भे अस्य कवे
रग्रजः अर्धनारीश्वर दीक्षित एवं प्रस्तौति + "कामाक्षोत्तम श्रीमान-
7
 
21
 
नारीश्वरसुधी । अम्बास्तवस्य व्याख्यानं कुरुते गुरुसंमतम् । ( गुरुणा
स्वपिता रत्ववेदश्रीनिवास मखिता सम्मत) श्रीशङ्कराचार्यकृतो प्रबन्धी
सौभाग्य विद्य/ सुभगोड्याख्यौ । पुनश्च तौ साधु विचिन्त्य बुद्धचा तद्व-
नाहं कर निबन्धम्" ॥ इति । श्रीविद्यासंप्रदायानुगे अस्मिन् गुरुकुले
एती मम्मी विशिष्य पाठ्यतया होताविति प्रतीयते ॥ ५९॥
 
i