This page has not been fully proofread.

- प्रथमः सर्गः ।
 
तत्तटे भवनं शौरे: तरङ्गहतिभङ्गुरम् ।
 
*
 
• उद्धृत्य नातिदूरेऽथ योगशक्त्या चकार सः ॥४२॥
संन्यासस्वी करणम
 
ततः शुद्धाष्टमे तस्यां तटिया मज्जनोन्मुखः ।
ग्राहेण सरग्रहेष गृहीतचरणोऽभवत् ॥४३॥
 
1
 
'अवहारगृहीतानिः आपद्यत्यन्तधोरधोः ।
अन्तिके स निमज्जन्ती गंवामिणवोचत ॥४४॥
 
नक्रोऽयं वो मानवस्यतिलो जले।
करवाणि किमम्बाही कालो हि दुरत्रिमः ॥४५॥
 
अष्टमूर्तिरवादी मा अष्टवर्षकजी विनम् ।
विधिना विहितः कालो
 
पुत्रकृत्यमकृत्वा मत्पुत यासि कथं स्विति ।
उच्चकै रुदतीमेनां उवाच स पुनः सुधीः ॥४७॥
 
: ४६॥
 
चतुर्थमाश्रमं प्राप्य जन्मान्तरतयोदितम् ।
..पुत्रकृत्याय जीवामि पुनरष्टावहं समाः ॥४८॥
 
"
 
-
 
veideorek
 
गृहीत संम्यासेन गृहात्प्रव्रजनात्पूर्वं देवालयोद्धरणमिति व्यासा-
चलीये माधवीये गोविन्दनाथीये च ॥४२॥
 
9
 
अवहरतीत्यवहारो नक्र: । आपदि प्रथम पद्यते । अस्य
तु तदानीं धीरा धीः ॥४४॥
 
अष्टमूर्तिः पृथिव्यादिभूतपश्चक- सूर्य-चन्द्र यज्वाख्य-मूर्त्यष्टकयुतः
शंभुः । -विषमः जोकितान्तकरः ॥४६॥
 
2