This page has not been fully proofread.

प्रथमः सर्गः ।
 
शर्वर्याश्चरमे यामे शयानस्स कदाचन ॥
गीर्वाणन्द्रगुरुं बुद्धया गीर्वाणेन्द्रमलोकत ॥६।॥
 
अनुग्रहादाप्त विद्यं अमरेश्वरयोगिनः ।
विश्वेश्वरयतीशान विनेयं विनयोज्ज्वलम् ॥७॥
 
पर्यायशङ्कराचार्य पारे वाचामवस्थितम् ।
प्रपञ्चसारप्रमुखत्रबन्धकृतिवेधसम् ॥ ८॥
 
प्रत्यग्ब्रह्मैक्यनिध्यानप्रहसन्मुखपङ्कजम् ।
तत्तन्मन्त्रानुसन्धानतत्परं तमसः परम् ॥९॥
 
आनन्दराघवं नाम नाटकं च प्रपञ्चितम् ।
येन व्यतान्यलङ्कारचूडायण्यभिधा कृतिः ॥
अथ वृत्तिविवेक्रेग विचित्रा चित्रमञ्जरो ।
येन व्यतानि श्रोराजचूडामणिमखीन्दुना ॥
काव्यदर्पणनामासौ प्रबन्धो विदुषां मुदे । इति ॥५॥
 
8
 
गुरुं प्रस्तोति - अमरेश्वरयोगिनः तन्नाम्तो गुरोः प्राप्तविद्य
 
-
 
"
 
विश्वेश्वण्य तोशानस्य शिष्यं यं शिष्टाः स्वगुरुनोम साक्षात्र कथनीयमिति
हेतुना, श्रीशंकराचार्य शिष्यपरंपरान्तेवासित्वेन वा विवेकवैराग्यनाना-
तन्त्र पारंगतत्वादि संपत्तिभिः श्रीशंकरभगवत्पादसादृश्येन वा श्रीशंकरा-
चार्य इति पर्यायेण नामान्तरेण व्यवहरन्ति । अयं प्रपञ्चसारारूप-
भगवत्पाद श्रीशंकरर्त कमन्त्रशास्त्रग्रन्थ विवरणभूतस्य प्रपञ्चसारसार-
संग्रहस्य कर्ता । भगवन्नाम बोधेन्द्रसरस्वतीस्वामिपादाः श्रं शंकरभगव-
त्पादप्रतिष्ठित श्रीकामकोटिपीठाधिष्ठाने ५९ तमाचार्यत्वेन व्यराजन्त ।
ते अद्वैतभूषणाख्ये स्त्रकृते ग्रन्थे गुरुमेनं प्रणमति
 

 
गोर्वाणन्द्रयतीन्द्राणां चरणांबुरुहद्वयम् ।
स्वर्गापवर्गदं पुंसां नौमि विघ्नोपशान्तये ॥ इति ॥
तथा ते स्वकृतायां आत्मबोधटोकायां-
-