This page has not been fully proofread.

2
 
श्रीशङ्कराभ्युदये
 
काव्यप्रकाशिकायाश्च यः करोति स्म दर्पणम् ।
कर्णामृतायमानानि काव्यानि च तथा शतम् ॥५॥
 
अनि पूर्वतया आत्मानमेव प्रथमं पञ्चभिः श्लोकैः प्रस्तुवन् । चूडामणि-
चित्यपि प्रथा तस्य । अयं मखी, पितरौ मखिनौ, दंपत्योः सहाधि-
कारात्, अग्रजोऽपि मखीति कुलेन जन्मना शुद्धः ॥ १॥
 
ईश्वराख्योऽग्रजः अर्धनारीश्वरदीक्षित इति प्रथितः, कालिदास-
कृतस्त्र अंबास्तवस्य व्याख्याता, चूडामणेर्गुरुः ॥२॥
 
प्रकाशदर्पणान्ते अत्रानुद्दिष्टान् स्वकृत ग्रन्थानेवं नाम्ना
 
संगृह्णाति कविरयम् ।
 
व्याकृता याजुषी शाखा तथोपनिषदोऽखिलाः ।
प्रणीता चामिहोत्रादेः प्रायश्चित्तप्रदीपिका ॥
मणिदर्पणनामानं महितं वाङ्मुखं मणेः ।
खण्डवयस्य दुर्बादिखण्डनाय व्यधत्त सः ॥
येन शृंगारसर्वस्वनामा भाणोऽष्यभण्यत ।
यश्चैकाङ्क्षा भोजचंपोर्यद्रकाण्डमप्रयत् ॥
येन भारतचंपूश्च वृत्ततारावली तथा ।
विहिता शङ्कराचार्यतारावल्या: सहोदरें ॥
सवतपत्र स्वतन्त्रस्य श्रीनिवासमखीशितुः ।
कर्त विश्वजितो येन तातस्य यमिता कथा ।
रघुवीराम्य कृष्णस्य पांडवानां च याः कथाः ।
प्रत्यक्षरश्लेषमयैः पद्यैर्हयैरबर्णयत् ॥
 
यमिता मञ्जुभाषिण्या येन सीतापते कथा ।
शंकराभ्युदयाभिख्यं काव्यं येनंब निर्मितम् ॥
 
काव्यं कंसवधं रुक्मिाहमपि यो व्यधात् ।
येनोदिता कमलिनीकलहंसा ख्यनाटिका ॥