This page has not been fully proofread.

114
 
पतञ्जलिविजयात्
 
आह श्रुतिर्भगवती किल यं हिरण्य-
श्मश्रुं हिरण्यकत्रमा प्रसुवर्णम् ॥ ५९॥
 
तेनान्ववत महता वयचिदु शालि
 
शीतं क्वचित्क्वचिदृजु ६० विदप्यरालम् ।
उत्कण्टकं क्वचिदकण्टकवत्पचिच्च
तद्वत्म मूर्खजन चसभिवाव्यवस्थम् ॥६०॥
 
आत्मानम क्रियमपव्यथमोक्षितानि
 
पान्थैः समं स चलितः पथि लोकरीत्या ।
आदत्फलानि मधुराण्यपिबत्पयांसि
प्रायादुपाविशदशेत तथोदतिष्ठत् ॥६१ ॥
 
तेन व्यनीयत तदा पदवी दवीय-
स्यासादितं बदरिकाश्रमभूतलं च ।
शंसन्ति यत्र वसति तरवो मुनीनां
 
शाखाभिरुज्ज्वलमृगाजिन वल्कलाभिः ॥६२ ॥
 
आदेशमेकमनुयोक्तुमयं व्यवस्थन्
प्रादेशमात्र विवरप्रतिहारभाजम् ।
तत्र स्थितेन कथितां यमिनां गणेन
गोविन्ददेशिकगृहां कुतुकी ददर्श ॥६३॥
 
तस्य प्रपन्नपरितोषदुही गुहायाः
 
स त्रिः प्रदक्षिणपरिक्रम: विधाय ।
द्वारं प्रति प्रणिपतञ्जगतां रोगं
 
तुशव तुहृदयस्तमपास्सशोकम् (चेत्यम्) ॥६४॥