This page has not been fully proofread.

अनुबन्ध;
 
नन्वेंन्द्रजालिक इवभुत मिन्द्रजालं
ब्रह्म॑नमेज परिदर्शयतीति मेने ॥
 
दण्डान्वितेन धृतरागनवाम्बरेण
काशीपुरं कलितविमनीलकण्ठम्
तेन प्रविष्टमजनिष्ट दिनावसाने
चण्डत्विषा च शिखरं चरमाचलर ॥१९॥
 
तां तारकाहितरुचि तमसो निहन्त्रों
 
तापस्य चोज्ज्वलमृगाङ्ककरां विरणमाम् ।
काश्यामसेवत तदा किल शङ्कराख्यो
 
लिङ्गे शिवस्य महिते मनसा च मूर्तिम् ॥३३॥
 
आत्मानमेकमखिलेष्वयमद्वितीयं
 
पश्यन्नपि व्यवहरन्निव लोकरीत्या ।
तुष्टाव नूतनसुधातुलितैर्वचोभिः
 
एवं प्रयत्नकरुणाकरमिन्दुमौलि ॥३४॥
 
इत्थं कृतस्तुतिरबाप्य ततः प्रसन्नात्
वय्यन्तसूत्वमृदुभाष्यनिबन्धशक्तिम् ।
काशीपुररान्निरगमत्स विकासभाजः
 
प्रातः सरोजमुकुलादिव चञ्चरीकः ॥ ४५ ॥
 
अद्वैतदर्शनविदां भुवि सार्वभौमो
 
यात्येष इत्युडुपबंबसितातपत्रम् ।
अस्ताचले वहति चारु पुरः प्रकाश-
व्याजेन चामरतधादिव दिमघो ! ४६॥
 
बिम्बे भजत्युदयमम्बुजबान्धवस्य
 
दध्यौ तदा पुरुषमेक ऋषिः स f
 
यम् 1
 
113