This page has not been fully proofread.

श्री
 
आनन्दकन्दालतरङ्गितमन्तरङ्गम् ॥११०॥
 
इत्थङ्कारमभङगुराङ्गजम हायन्त्रावकृष्ट्यानम-
त्या. विनिवहोज्ज्वला ब्धिविहृतीलोलैंगिरां गुम्फनैः ।
कम्पातीर निवासिनीमनुदिनं कामेश्वरीम चयन
ब्रह्मानन्दमविन्क्त त्रिजगतां क्षेमङ्करक्शङ्करः ॥ १११॥
 
410
 
...
 
इति दन्तिद्योतिदिवाप्रदोषाच-अद्वैतविद्यावार्थ-
सर्वतम्बस्वतन्त्र-
लक्ष्मीभवस्वामिभद्सुकृतपरिपाक - विश्वामित्रवंशमुक्ताफल सत्य-
मङ्गलरत्न खेट श्रीनिवासदीक्षित नयस्य कामाक्षीगर्भसम्भवस्य
श्रीमदर्धनारीश्वरदीक्षितगुरुवरण सहजतालव्धविद्यावेशद्यस्य
श्रीराज चूडामणिदीक्षितस्य कृतिषु
शङ्कराभ्युदये काव्ये अष्टमः सर्गः ।
 
-
 
-
 
तदङ्कगता कामेश्वरी ॥११०॥
 
कम्पाती स्वासिनी कामेश्वरीमर्चयन् त्रिजगतां क्षेमङ्करः शङ्करो
ब्रह्मानन्दनविन्दत । "कामक्ष्या निकटे जातु सन्निविश्य जगद्गुरुः ।
देहिभिदुर्भजं भेजे देहं तत्रैव सन्त्यजन् । अखण्ड ज्योतिरानन्दनक्षरं
परमं पदम् । स एव शङ्कराचार्यो गुरुर्मुक्तिपद: सताम् । अद्यापि
मूर्तमिवतव तिष्ठति ॥" इति संत्रदायविदामनुस्मरणम् ।
 
·
 
परित्यज्य मौनं वटाधः स्थितिश्च प्रयान्भारतस्य प्रदेशात्प्रदेशम् ।
मधुम्यन्दिवाचा नयन्धमार्गे गुरुः शङ्करो नस्त्रिरूपोस्ति काञ्चयम् ॥
 
शङ्कपश्युदयं काव्यं चूडामणिमखीरितम् ।
अर्प्यते कामकोटीशदृस्पथेऽद्य सटिप्पणम् ॥