This page has not been fully proofread.

डण्डवैदग्थ्य..
सुमायुधतूणीर विकल्पानल्पजंधिकाम् ॥१०० ॥
 
...
 
परीकृत डुलिश्रेणीदुर्मदप्रपदद्वयीम् ।
कुमारहितमाणिक्यतुला कोटिलसत्पदाम् ॥१०१॥
 
विचित्रपदक्रमाम् ।
आब्रह्मास्तम्बजननीमानन्दाद्वैतचिन्मयीम् ॥१०२॥
 
वेधोविधुमुखीलक्ष्मीविधूतसितचामराम् ।
 
...
 
...
 
अमः सर्गः ।
 
...
 
पतत्पतद्ग्रहव्यग्रभानुजान्तःपुरीजनाम् ।
पादुकाधारणायत्तप्रचेतःप्रमदामयीम् ॥ १०४ ॥
 
वारणाम् ।
 
...
 
...
 
...
 
...
 
...
 
...
 
...
 
तत्तदाज्ञाकरान्याशाधवपाणिगृहीतिकाम् ॥१०५॥
 
रसनापुष्कलायुष्यरमणीयशिलीमुखाम् ।
पाशांकुशपरिस्फूर्जत्पाणिपल्लवतल्लजाम् ॥१०६॥
 
मन्दारमालासन्दोहकुङ्कुमक्षोदपाटलम् ।
कुलदैवतमन्तस्तत्कुर्महे शर्महेतवे ॥१०७॥
 
...
 
॥१०३॥
 
...
 
...
 
...
 
मधुरिमधुरीणचा पवित्र (?)
 
करे भगवति देवि प्रसीद परे विद्ये ॥१०९॥
 
शंपाकचग्रहणलम्पटकान्तिपूरे
कंपानदीतटवने विहितानुकम्पा ।
 
॥१०८ ॥