This page has not been fully proofread.

अष्टमः सर्गः ।
 
मकुटेन्डुकलाशेषपोहदायिललाटकम् ।
मुखान्जलोदलोलम्बसुग्णमदचित्रकम् ॥८॥
 
विजितानङ्गकोदण्डविभ्रम भ्रूविराजितम् ।
विश्वृङ्खलदयासिन्धुं पञ्चिका विहरदृशम् । ८.१ ॥
कनत्कनक चांपेयकान्तिलुण्टाकनासिकम् ।
कर्पूरवीटिकावदत्वं कपोलालोलकुण्डलम् ॥ ८२॥
 
मन्दस्मितमहः पुञ्ज मधुराधरपल्लवम् ।
मनोज्ञकुन्दकोशश्रीमलिम्लुवरदाङ्कुरम् ॥८३ ॥
 
पाञ्चजन्यमदाटोपपरिभावुककन्धरम् ।
प्रसवास्त्रे क्षुकोदण्डपाशाङ्कुशलसत्करम् ॥८४॥
 
भुजान्तरालसंलोलपृथुमुक्तामणिस्तरम् ।
पुष्पास्त्रमौर्वोललित्यपुष्ट शेमलताश्वतम् ॥ ८५ ॥
 
कुसुंभकुंकुमारक्त (पट्टवोल्लस) कटिम् ।
कूलङ्कषात्मसौभाग्यकुत्सितेभकरोरुकम् ॥८६॥
 
जातरूपमयादर्शजडिमावहजानुकम् ।
 
जयकाहलवैभवम् ॥८७॥
 
कूटस्थकमठेन्द्र श्रीकुट्टाकप्रपदद्वयम् ।
कुतुकानतलोकेशकोटी रविलुठत्पदम् ॥८८ ॥
 
107
 
कन्दर्पकांक्षणीयो चैः कामनीयकशेवधिम् ।
कलयामि जपाशीगं कामेश्वरमहेश्वरम् ॥९॥
 
तदुपरि युगनाथाद्या गुरवः, पडङ्गदेवताः, त, परिबिन्दुः भगवा