This page has not been fully proofread.

अष्टमः सर्गः ।
 
सर्वसौभाग्यदे चक्रे सर्वदाहितसन्निधिम् ।
संश्रये संपकायाधिः स कं त्रिपुरवासिनीम् ॥६४॥
 
मस्तीजेतासां चलये रस्सवेदिषु ।
वरदाः सवसियावीः हि वयं कलाः ॥६५॥
 
शक्तिभिस्तु कुलोत्तीर्णसंज्ञाभि: त्रिपुराश्रियम् ।
सर्वार्थसाधके चक्रे समिन्धानामुपास्महे ॥६६॥
 
सर्वसाधाः कुलोत्तीर्णासदनस्योपरिस्थिताः ।
संपदं सकलाशाख्याः शक्तयः साधयन्तु नः ॥६७ ॥
कलयन्ती सर्वरक्षाकरचक्रान्तरे स्थितिम् ।
करोतु मे नगर्भेडया कामांस्त्रिपुरर्मालिनी ॥६८ ॥
सर्वज्ञासदनस्योर्ध्वं स्यन्वनेषु कृतासिकाः ।
शक्कयो वशिनीमुख्याः संसारात हरन्तु नः ॥६९॥
सार्धं चक्रे रहस्याभिः सर्वरोगहराभिधे ।
साधयेत् त्रिपुरासिद्धा सञ्चरन्ती शुभानि नः ॥७०॥
 
105
 
तय ऊर्व सर्वसंक्षोभणं वर्क, अष्टदलं यत्र अतङ्गकुसुमाद्या: अष्टौ
शक्तय अधिष्ठी त्रिपुरसुन्दरी गुप्तकराख्या योगिन्यः ॥६२॥
 
S
 
तत ऊर्ध्वं सर्वसौभाग्यदायकं चक्रं चतुर्दशारं, तत्र सर्वसंक्षोभि-
ण्याद्या: चतुर्दश शक्तयः, त्रिपुरवासिनी अधिष्ठात्रो, संप्रदायाख्या
योगिन्यः ! ६४ ।
 
तत ऊर्ध्वं सर्वार्थसाधकं चक्रं, दशारं, तत्र सर्वसिद्धिप्रदाद्या दश
कला :, कुलोत्तीर्णाख्या योगन्य: त्रिपुरा श्रीः तदधिष्ठात्री ॥६६॥
 
तत ऊर्ध्वं सर्वज्ञाविदशन क्तिलिरावृतं दशारं सर्वरक्षाकरं चक्रं यत्र
निवअधिष्ठि ६८
 
ततः सर्वरोगहराभवंसक्रं अष्टुरं वशिन्यायष्टशक्तिवृतं, यदधि-
तिष्ठति त्रिपुरा शिक्षा रहस्वारुपयोगनाभिः ॥२०॥