This page has not been fully proofread.

श्रीगुरुभ्यो नमः
प्रस्तावना
 
त्रिशिरः पुरीयविद्वद्वरेण्येन वैद्यवरेण श्रीमता शि. वे. राधा-
कृष्णशास्त्रिमहाशयेन निजतपः परीपाकप्रसृतस्य पितृभक्ति-
पताकायितस्य श्री शिमिषि वेङ्कटरामशास्त्रिनिधिनियोगस्यो-
पलक्षे, स्वोपज्ञटिप्पणेन सह प्रकाश्यमानमिदं सरसगम्भीर-
वाग्विलासमाधुरी विजृंभितं श्रीशङ्कराभ्युदयाभिख्यं अष्टसर्गा-
त्मकं काव्यमवलोकयतां सहृदयानां सुरभारती सेवकानां
आस्तिकधुरन्धराणां चैकपदे प्रमोदभर: समुल्लसत्येव । यतोऽत्र
काव्ये कविभिरितरैरचुम्बिता नवनवा: कल्पनाः काव्यस्य
समास्वादनीयत्वमेकतो विस्फोरयन्ति; अपरत आस्तिकानां
आचार्य महिमानुशीलनरसिकानां इदमित्थमिति चित्रे निवेश्येव,
वस्तुतत्त्वं आग्रहानुग्रहविकल्पास्पृष्टं अवगाह्यमानं चमत्करोति
चेतांसि । दशभिर्वषैराराधितोऽयं संपादकस्य मनोरथ: सद्य:
पचेलिमतामाप्नोति, श्रीकाञ्चीकामकोटिपरमाचार्याणां करुणा-
कटाक्षप्रसरै: पूर्तिश्व समृच्छति । धन्योऽस्य काव्यतल्लजस्य
संपादकः श्रीमान् राधाकृष्णशास्त्री, धन्याश्च सहृदया: योऽद:-
काव्यसंपदुन्मेषं कटाक्षयन्ति ।
 
ऐतिह्यमूलं आचार्यश्रीशङ्करभगवत्पादानां चरितमत
काव्ये प्रायशः प्राचीनैराहतमेव दरीदृश्यते । यत्रकुत्रचितु
काव्यसौन्दर्यमभीप्सता कविवरेण विपरिवर्तितमिव यत्ततु
अकिञ्चित्रं प्रमुखकथासूत्रस्येति प्रत्यक्षमेव ।
 
अल प्रथमे सर्गे भगवत्पादावतार :, बाललीला, उपनयन-
विद्याग्रहणे, संन्यासस्वीकारः, गुरुसेवा, ग्रन्थनिर्माणं इत्यादि-
-