This page has not been fully proofread.

94
 
श्रीशङ्करा भ्युदये
 
कंपातीरनिवासिनी परचितं नन्तुं बिलाभ्यन्तरं
गच्छन् द्वारि कृतासिकां भगवतीं तुष्टाव स श्यामलाम् ॥
श्यामलास्तुतिः
 
ऐन्दव्या कलयाऽभिनन्द्यमकुट (मैशीं कलामाश्रये
नीपानोकहमञ्जरीमधुझरीनीरन्ध्रसिक्तांगकाम् ।
विन्यस्य स्तनमण्डले मणिमयीं वीणां मनोहारिणीं
श्रुत्यन्तान भिजातगीति (निवहं प्री) त्यालपन्तीं मुहुः ॥
 
ह्रींमुद्रापहाय वेगशिथिल हीबेरजा तिस्रजं
(व्याध्याप्यवतं) सकान्परिगलत्काञ्च्या भजन्तीं स्वयम् ।
तामम्बामवलंबतां मम मनस्तादुक्कदंबाटवी-
मध्ये दिव्यमणीगृहे शिवमये मञ्चे समासेदुषीम् ॥८८ ॥
 
श्रीमत्यंब कदंबकाननचरि क्षेमङ्करि प्राणिनां
देवि त्वं मयि दीनतैकवसतौ दृष्टि निधेहि क्षणम् ।
कारुण्यामृतसिन्धुबन्धुविलु ठत्कल्लोलपारंपरी-
संभेदाप्लवकेलिका गुणनिकासञ्जातकौतूहले ८९॥
 
ऐन्द्रं भूतल एव भो वितरतादैश्वर्यमुच्चैः शिवा
कालोन्मीलितनीलनीरजवनीकान्तिच्छटाकोविदा ।
सद्य: फुल्ल जपाविपाटलतमां शार्टी समाबिभ्रती
कीरं कञ्चन पाठयन्त्यनुदिनं कीर्ति पुरद्रोहिणः
 
क्लीमित्यक्षरमेकदापि गदति क्रीडावशेनापि यः
 
तस्य त्वं रसनाञ्चले कमलभूतन्वीं विधत्से शिवे ।
 
॥ १० ॥
 
त्रितारिकाबाला त्र्यक्षरीमन्त्राक्षरोपक्रमैः श्लोकैः षड्भि: श्यामलां
स्तौति ॥८७॥