This page has not been fully proofread.

92
 
श्रीशङ्कराभ्युदयें
 
अद्वैत सिद्धान्त रहस्यमित्थं आवन्द्रतारार्कमनाकुलं सः ।
कृत्वा विकुर्वाणमता: प्रणम्य तुष्टाव देवीं निगमान्तनीवी ॥
कामाक्षीस्तुतिः
 
करुणा रससारसुधावरुणालय विहरमाण वृक्कोणम् ।
अरुणाधरमवलंबे तरुणारुणकान्ति किमपि तारुण्यम् ॥७१ ॥
 
एणीदृशमैशानीं शोणीकृतदशदिशं शरीररुचा ।
वाणीमधुरिपुरभणीवेणीकुसुमांघ्रिनखरुचि वन्दे ॥७२॥
 
ईडामहे महेशीं चूडाविन्यासभूषितसुधांशुम् ।
व्रीडानुरागशबलकीडावीक्षावशंवदमहेशाम् ॥७३॥
 
लवलीलतामतल्लीनवलीलागन्धिललिततनुयष्टौ ।
भव लीलाभृति च मनो लवलीढजपारुणिम्नि तरुणिनि ॥
 
ह्रींकारपञ्जरशुकीमोङ्कारोधानकेलिकलकण्ठीम् ।
शृगारराजहाहाहंकारनिदानमाश्रये देवीम् ॥७५॥
(हरणोद्यत) कुसुमायुधश रहतधैर्यं कटाक्षमात्रेण ।
स्मरहरमपि संविदधत्स्फुरिताधरमस्तु वस्तु पुरः ॥७६ ॥
 
समयामीडे महतीं समया संवर्तमुल्लसन्तीं ताम् ।
समयानपेक्षमुत्पलसमया श्रेयो दृशैव वितरन्तीम् ॥७७ ॥
 
कम ककनत्तनुवल्लीजनकच्छायतुंगवक्षोजा ।
सनकसनन्दध्येया घनकबरी भातु शैलराजसुता ॥७८ ॥
 
विकुणिमना: विश्रान्त चेता हृष्टः ॥७०॥
 
समया संवर्त इति स्वाधिष्ठानचक्राधिपती शिवदंपती ॥७५॥