This page has not been fully proofread.

कथाक्रमपौर्वापर्य अकिञ्चित्करम् । भगवत्पादानां द्वे मूर्ती ।
एका तद्विरचित्तशताधिकदिव्यप्रबन्धरूपा सूक्तिमयी योगिभि-
र्भक्तैः अन्यैश्च मादृशैः पामरैः सततं बहुधा अनुसन्धीयमाना,
सदैवकरूपापि बहुभिर्बहुधा व्याख्याता । मूर्तिरन्या, "शंभो-
मूर्तिश्चरति भुवने शंकराचार्य रूपा" इति सार्धवत्सरसहस्रयुग्मे
तत्र तत्र भगवत्पादप्रवतितपीठेषु विराजमानैः परमहंसपरि-
व्राजकाचार्यवर्यः तन्मनस्कैस्तदाला पैस्तद्विचेष्टैस्तदात्मकः तद्
गुणानेव गायद्भिः स्वाचरणेन तदभेदं प्रकटयद्भिः अनारतं
स्मार्यमाणा, काञ्ची-कालटी-प्रयाग-रामेश्वर-हरिद्वारेषु दिव्या-
लयेषु गृहीतविग्रहा भक्तैः प्रणम्यमाना, विविधालङ्करणा,
विविधकाव्यशतगीयमाना । उभयोर्मूर्त्योः भक्ति वर्धयदिदं काव्यं
विचित्रं सहृदयेरास्वाद्यमिति समर्पये तेषां पुरतः ।
 
एतस्य चानुबन्धात्मकः श्रीरामभद्रदीक्षितकृतात् पतञ्जलि-
चरितनामकात्काव्यात श्रीगोविन्दभगवत्पादश्रीशङ्करभगवत्पाद-
चरितसंबद्धो भागः श्रीशङ्करभगवत्पादचरितामृत से वार्थिभि-
रास्वादनीय इति त्रिया अन्ते योजितः । निर्णयसागरमुद्रणालया-
त्प्रसृतायां काव्यमालायां प्रकाशितचरं अद्यत्वे दुष्प्रापमिदं
काव्यम् ।
 
चिराय पूर्णो मनोरथः । श्रीमद्भगवत्पादचरिताब्धिती रे
सञ्चरता मया य च्छ्या समासादितमिदं ग्रन्थरत्नम् । तद्भवतां
पुरत उपह्रियते । एतेन प्रसीदन्तु मय जगद्गुरवो भगवत्पादाः
तत्प्रतिष्ठित श्रीकाञ्चीकाम कोटिपीठाधीशाच ॥ शम् ।
 
शि. वे. राधाकृष्णशास्त्री
 
22, वीरेश्वरं अप्रोच रोड्,
श्रीरंगम् - 620006