This page has not been fully proofread.

90
 
श्रीशङ्कराभ्युदये
 
धनञ्जयोदग्रधनुर्लताहतिप्ररूढगाढव्रणशान्तये प्रभो ।
शिरस्यहो शुभ्रदुकूलपट्टिका सुरस्रवन्ती भवतोऽभवत्किमु ॥६०
 
श्रीकामाक्ष्यालयप्रवेशः
 
इति स्तुवन्निन्दुकलावतंसकं.
पुरन्दरप्रष्ठ
 
...
 
....
 
. 1 1
 
दिगोश्वरावलीपुरन्ध्रिकालंक्रियमाणमण्डपम् ॥६१॥
 
निरन्तरोपान्तसुवर्णगोपुरं चिरत्नचिन्तामणिजालनिर्मितम् ।
॥ ॥६२॥
 
कुरङ्गनाभिद्रवकुङ्कुमच्छटापटी रकर्पूरसुवासिताङ्गणम् ।
 
मणीमयादर्शमनोज्ञझल्लिकाकनद्वितानोज्ज्वलकायमानकम् ॥ ६३
 
सर्वज्ञपीठारोहणम्
 
तत्र ववचिद्रुचिरतप्तसुवर्णपीठे
बौद्धार्हतादिबहुबाह्यमताध्वनीनान् ।
पश्यत्पदप्रमुख सूत्रकृतश्च विद्या-
भद्रासनान्तिकगतानयमालुलोके ॥६४॥
 
तत्र स्थितान्निगमशेखरदेशिकेन्द्रो
वादे विजित्य विविधानपि वावदूकान् ।
 
कामाक्ष्यालय प्रवेश ऊह्यते त्रुटितानन्तरवर्तना भागेन ॥६१ ॥
 
पश्यत्पद: अक्षपादः ॥६४॥
 
1 इत; परं बहुषु स्थलेषु पादस्य अर्धस्य च त्रुटि: उपलभ्यते,
बहु प्रयतमानेनापि असा असुपुरा ।