This page has not been fully proofread.

सप्तमः सर्वः ।
 
सत्यव्रतक्षेत्रममनन् ।
 
इहावगाह्य प्रयतो यतिः शनैरियाय सत्यव्रतमिन्दिरास्पदम् ।
रमाधरास्वादरतोऽपि माधवो वपारसं यत्त्र स बहुमन्यत ॥
सरस्यथा मज्ज्य समाचरन्क्रियाः निरस्य मोहं निबिडं तपोनिधिः ।
स पुण्यकोटीनिलयं समाश्रयन् स पुण्यकोटीनिलयं स्वयप्यवेत् ॥
अवन्दतानिन्वित भक्तिरिन्दिरां ततो महादेव्यभिधां तपोधनः ।
हरिः स्ववक्षःस्थयदीक्षणान्नृणां अभीष्टसिद्धौ वरदत्वमश्नुते ॥
 
चतुर्भुजस्तंभचमत्कृते हरेरनर्धवक्षोहरिनीलमण्डपे ।
स्मरागमं कौस्तुभरत्नपीठिकास्थिरासिका व्याकुस्ते सदैव या ॥
विधाय डोलां वनम लिकां विभोर्भुजान्तरे पुंखिसूरिकंपिताम् ।
तदीयगन्धोत्तरलांलिझंक्रियाविलासमीतीवित तनोति या ॥
 
काञ्चीगमनम्
 
स मस्करी काञ्चिपुरों गरीयसी-
मथ क्षितेरभुतकाञ्चिमैक्षत ।
असावशेषश्रुतिनीविरादरात्
 
पुरारिराराधयते चिराय याम् ॥५०॥
 
नयी यदद्वैतरसालवल्लिका-
-
 
87
 
ऽप्यनेकशाखोपचितात्मके उभे ।
 
सत्यव्रतक्षेत्रं यत्र वरदराजो विराजते । लघीयसी काची इति
 
व्यवहारे ॥४५॥