This page has been fully proofread once and needs a second look.

गङ्गा तस्या विलोलाश्चञ्चला या वीचयस्तरङ्गास्ता एव वल्लर्यो लतास्ताभिः
विराजमानः प्रकाशमानः मूर्द्धा मस्तकं यस्य स तस्मिन् धगद्धगद्धग-
ज्ज्वलल्ललाटपट्टपावके (धगत् धगत् धगत् इत्यादि शब्देन ज्वलन्
दीप्यमानो ललाटपट्टे मस्तकपीठे पावकोऽग्निर्यस्य स तस्मिन्) किशोर-
चन्द्रशेखरे (किशोरो बालो यश्चन्द्रः किशोरचन्द्रः सः शेखरः शिरोभूषणं
यस्य स तस्मिन्) शिवे मम रतिः प्रीतिः प्रतिक्षणं सर्वदा अस्तु ॥२॥
 
छंद-- जटाकटाहनु भूलि भ्रमति भागीरथि भ्राजै ।
ताके तरल तरंग लतनुसौ मस्तक राजै ॥
धक धक धक धक करति ज्वाल प्रज्वलित भालपट ।
प्रतिपल हो मम प्रीति बालविधुशेखरकी घट ॥ २॥
 
भाषार्थ-- जटा ही मानो कटाह (कराह) है, उसमें अधिक वेग से घूमती
हुई जो निलिम्पनिर्झरी कहिये देवाङ्गना हैं, उनकी चञ्चल तरङ्गरूपी लता जिनके
मस्तक में विराजमान हो रही हैं और जिनके ललाट में धक् धक् धक् इत्यादि
शब्द करती हुई अग्नि जाज्वल्यमान हो रही है, ऐसे द्वितीया के चन्द्रमा को शिर
पर धारण करनेवाले शंकरजी में मेरी प्रीति क्षण-क्षण में हो ॥२॥
 
धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर-
स्फुरदृगन्तसन्ततिप्रमोदमानमानसे ।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ॥३॥
 
पदयो-- क्वचिद्दिगम्बरे दिशोऽम्बराणि यस्य तस्मिन् वस्तु वेदत्रय्या
प्रतिपाद्ये ब्रह्मणि मे मम मनश्चित्तं विनोदं विगतं नोदं निश्चलम् । 'नुद
प्रेरणे' अच् । एतु प्राप्नोतु । 'इण् गतौ' । किम्भूते ! कृपा एव कटाक्षः
भ्रूविक्षेपस्तेषां धोरणी परम्परापंक्तिस्तया निरुद्ध, दुःखेन धर्तुंशक्या
दुर्धरा आपदो दुःखानि येन तस्मिन् । स्वभक्तेषु कृपाकटाक्षेण दूरीकृता-
पदीत्यर्थः। आपच्छब्दः सम्पदादिक्विबन्तः । पुनः धराधराणामिन्द्रस्य