This page has been fully proofread once and needs a second look.

636
 

 
॥ श्रीः ॥
 

 
शिवताण्डवस्तोत्रम्
 

 
पदयोजनी-संस्कृतव्याख्या-छन्द -

हिन्दी टीका सहितम्
 

 
जटाटवीगलज्जलप्रवाहपावितस्थले

गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
 

 
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
 

 
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ १॥

व्याख्या- जटेति । अयम् (यः शिवः) जटाटवीगलज्जल-

प्रवाहपावितस्थले (जटा एव अटवी वनम् "अटव्यरण्यं विपिनं गहनं

काननं वनम्" इत्यमरः । तस्या गलन् अधस्तात् पतन् यो जलस्य

प्रवाहस्तेन पावितं पवित्रीकृतं स्थलं यस्य तस्मिन्) गले कण्ठे "कण्ठो

गलोऽथ ग्रीवायाम्" इत्यमरः । लम्बिताम् लम्बायमानां भुजङ्गतुङ्ग-

मालिकाम्(भुजङ्गानां सर्पाणां तुङ्गा उन्नता या मालिका ताम्) अवलम्ब्य

धृत्वा डमड्डमड्डमड्डमन्निनादः शब्दस्तद्वान् डमरुर्यस्मिन् तत् प्रचण्ड-

ताण्डवं भयङ्करनृत्यं चकार अकरोत् (सः) शिवो नोऽस्माकं शिवं

(कल्याणं) तनोतु विस्तारयतु ॥१॥