This page has been fully proofread once and needs a second look.

शिवताण्डवस्तोत्रम्
 
शिवताण्डव
की
 
यह करी, भाषा ललित बनाय ।
 

सुनहि सुनावहि जासु हिय, कमल वसहिं शिव आय ॥३॥

गुण गवरीपतिके वदन. निधि शशि संवत जान ।

चैत्र असित एकादशी, संपूरण यह मान ॥४॥
 
(२४)
 

 
इति श्री आगरानगरवास्तव्यज्योतिर्विद्वालमुकुन्दभट्टसूरिसूनुरामेश्वरभट्ट

विरचिताभ्यां संस्कृतव्याख्याभाषाटीकाभ्यां समन्वितं

रावणकृतं शिवताण्डवस्तोत्रं समाप्तम्॥
 

 
इदं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं

पठन् स्मरन् ब्रुवन्नरो विशुद्धमेति सन्ततम् ।

हरे गुरौ सुभक्तिमाशु याति नाऽन्यथा गतिं

विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम् ॥१७॥
 

 
आत्मा त्वं गिरिजा मतिः सहचरा: प्राणाः शरीरं गृहं

पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।

सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वागिरो

यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ १ ॥
 

 
करचरणकृतं वाक्कायजं कर्मजं वा

श्रवणनयनजं वा मानसं वापराधम् ।

विहितमविहितं वा सर्वमेत्क्षमस्व

जय जय करुणाब्धे श्रीमहादेव शम्भो ॥