This page has not been fully proofread.

शिवताण्डवस्तोत्रम्
 
शिवताण्डवकी
 
यह करी, भाषा ललित बनाय ।
 
सुनहि सुनावहि जासु हिय, कमल वसहिं शिव आय ॥३॥
गुण गवरीपतिके वदन. निधि शशि संवत जान ।
चैत्र असित एकादशी, संपूरण यह मान ॥४॥
 
(२४)
 
इति श्री आगरानगरवास्तव्यज्योतिर्विद्वालमुकुन्दभट्टसूरिसूनुरामेश्वरभट्ट
विरचिताभ्यां संस्कृतव्याख्याभाषाटीकाभ्यां समन्वितं
रावणकृतं शिवताण्डवस्तोत्रं समाप्तम्॥
 
इदं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन् स्मरन् ब्रुवन्नरो विशुद्धमेति सन्ततम् ।
हरे गुरौ सुभक्तिमाशु याति नाऽन्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम् ॥१७॥
 
आत्मा त्वं गिरिजा मतिः सहचरा: प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वागिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ १ ॥
 
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥