This page has been fully proofread once and needs a second look.

विवाहकाले भवो ध्वनिः शिवेति मन्त्रः भूषणं यस्याः । पुनः क० ।
प्रचण्डश्चासौ वाडवानलः तापकत्वेन प्रचण्डवाडवानलवत् प्रभा येषां
तानि प्रचण्डवाडवानलप्रभाणि एतादृशानि यानि अशुभानि तानि
प्रचरितुं भक्षितुं शीलं यस्याः । पुनः क० । महाष्टसिद्धिरूपो यः
कामिनीजनस्तेनावहूता स्वीकृता जल्पना कीर्तनं यस्याः सा तथाभूता
विमुक्तवामलोचनाविवाहकालिकध्वनिर्जगज्जयाय कल्याणाय
जायताम् ॥१५॥
 
इति श्रीवैयाकरणकेसरिवेदान्तदर्शनाचार्यश्रीधरणीधरशास्त्रिकृता
पदयोजनीटीका समाप्ता ॥ शुभम् ॥
 
व्याख्या-- प्रचण्डेति । प्रचण्डवाडवानलप्रभाशुभप्रचारिणी (प्रचण्डो
यो वाडवानलः समुद्राग्निस्तद्वत् प्रभाणि प्रकाशमानानियान्यशुभानि तेषां
प्रचारिणी नाशनीति यावत्) महाष्टसिद्धिकामिनीजनावहूतजल्पना
मङ्गलसूचकगीतिविशेषो यस्यां सा) शिवेतिमन्त्रभूषणा (शिवो महादेव
इति मन्त्रो भूषणं यस्याः सा) विमुक्तवामलोचनाविवाहकालिकध्वनिः
(विमुक्ता विशेषेण मुक्ता या वामलोचना सुनयना पार्वतीत्यर्थस्तस्याः
विवाहकाले भवो ध्वनिः शब्दः) जगज्जयाय (जगतः संसारस्य जयो
जगज्जयस्तस्मै) जायतां प्रादुर्भवतु ॥ १५ ॥
 
छंद-- चण्ड अग्नि आकार अशुभ नाशनको जोहै।
अष्ट सिद्धि सँग तियनु मिली गावति जग सोहैं।
शिव शिवही है मंत्र जासु मंगलमय भूषण।
होहु सुनयनी गवरि व्याहकी ध्वनि जय पूषण ॥ १५॥
 
भाषार्थ-- बड़ी प्रचण्ड समुद्र की अग्नि के समान प्रकाशित जो अमंगल
हैं उनके नाश करनेवाली, अणिमा आदि जो आठ सिद्धियां हैं उनके साथ
मिलकर स्त्रियों ने जिसमें मंगलसूचक भजन गाये हैं और शिव शिव इस मंत्र ही
की जिसमें शोभा है, ऐसी मुक्तस्वभाव तथा सुन्दर नेत्रवाली पार्वतीजी के