This page has not been fully proofread.

व्याख्यानत्रयसहितम्
 
(२१)
 
क० । निलिम्पनाथानां नागयहः तासां कदम्बः समुदायस्तन्मौलौ यो
मल्लिकानां निगुम्फो ग्रन्थनं तस्मान्निगुफान्निर्भरं अतिशयेन क्षरमधु
तेन मधुना य उष्णिका प्रस्वेदशोभा तया मनोहरः ॥ १४॥
 
व्याख्या-निलिम्पेति। निलिम्पनाथनागरीकदम्बमौलिमल्लिका-
निगुम्फनिर्भरक्षरन्मधूष्णिकामनोहरः (निलिम्पानां देवानां नाथः स्वामी-
न्द्रस्तस्यनागर्य्योऽप्सरसस्तासां कदम्बस्य समूहस्य मौलिषु शिरस्सु यानि
मल्लिकानां पुष्पविशेषाणां निगुम्फानि गुच्छकानि तेभ्यो निर्भरात् बाहुल्यात्
क्षरंति मधूनि पुष्पाणां धूलयस्तैर्या उष्णिका प्रस्वेद इति यावत् तया
मनोहरः सुन्दरः) परश्रियः ( परमलक्ष्म्याः) परं पदं (परमस्थानं ) तद -
नजत्विषां (तस्य महादेवस्य अङ्गेभ्यो जायन्त इति तदङ्गजास्त्विषः
कान्तयस्तासाम्) चयः (समूहः) नः (अस्माकम्) विनोदिनीम् (हर्षोत्पा-
दिकाम्) मनोमुदम् (हर्षं) तनोतु विस्तारयतु ॥१४॥
छंद- इन्द्र अपसरा नीप मौलि मालती गुच्छ फबि ।
झरत मधुर मकरन्द उष्णतातें अदभुत छबि ॥
सब वर श्रय थान अंगते जनित तेज चय।
 
देहु अधिक मनमोद हमैं निशि दिन सो निश्चय ॥ १४॥
भाषार्थ - इन्द्र की अप्सराओं के शिरों में जो गुँथे हुए मल्लिका के पुष्पों
के गुच्छे हैं, उनसे अधिक गिरते हुए परागों की गरमी से निकले हुए पसीने के
कारण सुन्दर और परमशोभा का स्थान ऐसा शिवजी के शरीर की कांतियों का
समूह हमारे हर्ष को बढानेवाली चित्त की प्रसन्नता को रात्रिदिन बढावें ॥१४॥
 
प्रचण्डवाडवानलप्रभाशुभप्रचारिणी
महाष्टसिद्धिकामिनीजनाऽवहूतजल्पना ।
विमुक्तवामलोचनाविवाहकालिकध्वनिः
शिवेति मन्त्रभूषणा जगज्जयाय जायताम् ॥ १५॥
पदयो- प्रचण्डेति। विमुक्ता चासौ वामलोचना श्रीपार्वती तस्या