This page has been fully proofread once and needs a second look.

(२०)
 
शिवताण्डवस्तोत्रम्
 
व्याख्या- कदेति । निलिम्ननिर्झरीनिकुञ्जकोटरे वसन् (निलिम्पानां

देवानां निर्झरी नदी गङ्गा तस्या निकुञ्जो लतावृतस्थानं तस्य कोटरो

मध्यप्रदेशस्तस्मिन्) वसन् निवासं कुर्वन् शिरस्थमञ्जलिं वहन् (शिरस्थम्

अञ्जलिं करद्वयपुटरूपं सदा वहन् धारयन् सन्) विमुक्तदुर्मतिः (विमुक्ता

परित्यक्ता दुर्मतिर्दुष्टा बुद्धिर्येन सः) विलोललोललोचनाललाम-

भाललग्नकम् (विलोलाश्चञ्चला या लोललोचनाः लोलानि लोचनानि

यासां ताः चञ्चलनेत्राः कमिन्यस्तासु ललामं रत्नं पार्वतीरूपमित्यर्थस्तस्य

भाले मस्तके लग्नकम्) शिवेति मन्त्रमुच्चरन् (शिव इति मन्त्रमुच्चरन्

उच्चारणं कुर्वन्) कदाऽहं सुखी भवामि ॥१३॥
 
-
 

 
छंद - कब सुरसरित निकुञ्ज कुटी वसि दुर्मतिता तजि ।

सदा सुशिर युग हाथ जोरि हरि हौं अंजलि सजि ॥

लोललोललोचनिनु ललितके भाल लग्न हैह्वै

शिव शिव मंत्रहि रटत सदा मैं रहौं मगन हैह्वै ॥ १३ ॥
 

 
भाषार्थ- देवगङ्गा के तीर पर लताभवन के भीतर निवास करता हुआ,

शिर पर अंजलि बांधता हुआ, सदा दुष्टप्रकृति को त्याग करता हुआ और

अत्यन्त चञ्चल नेत्रवाली स्त्रियों में जो रत्नरूप पार्वतीजी हैं, उनके ललाट में

लिखे हुए शिव शिव इस मंत्र को उच्चारण करता हुआ, मैं कब सुखी

होऊंगा ॥१३॥
 

 
निलिम्पनाथनागरीकदम्बमौलिमल्लिका-

निगुम्फनिर्भरक्षरन्मधूष्णिकामनोहरः ।

तनोतु नो मनोमुदं विनोदिनीमहर्निशं

परश्रियः परंपदं तदङ्गजत्विषां चयः ॥ १४॥
 

 
पदयो- निलिम्पेति । तदङ्गजत्विषां चयः नोऽस्माकं मनोमुदं तनोतु

विस्तारयतु । कथम्भूतां मुदम् ? अहर्निशं विनोदहेतुम् । कथंभूतः

तदङ्गजत्विषां चयः? परश्रियः परं पदं परमलक्ष्म्याः परमाश्रयाः । पुनः